Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 81
परत्यु अदर्श्यायत्युछन्ती दुहिता दिवः | 
अपो महि वययति चक्षसे तमो जयोतिष कर्णोति सूनरी || 
उदुस्रियाः सर्जते सूर्यः सचानुद्यन नक्षत्रमर्चिवत | 
तवेदुषो वयुषि सूर्यस्य च सं भक्तेन गमेमहि || 
परति तवा दुहितर्दिव उषो जीरा अभुत्स्महि | 
या वहसि पुरुस्पार्हं वनन्वति रत्नं न दाशुषे मयः || 
उछन्ती या कर्णोषि मंहना महि परख्यै देवि सवर्द्र्शे | 
तस्यास्ते रत्नभाज ईमहे वयं सयाम मातुर्न सूनवः || 
तच्चित्रं राध आ भरोषो यद दीर्घश्रुत्तमम | 
यत तेदिवो दुहितर्मर्तभोजनं तद रास्व भुनजामहै || 
शरवः सूरिभ्यो अम्र्तं वसुत्वनं वाजानस्मभ्यं गोमतः | 
चोदयित्री मघोनः सून्र्तावत्युषा उछदप सरिधः || 
pratyu adarśyāyatyuchantī duhitā divaḥ | 
apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī || 
udusriyāḥ sṛjate sūryaḥ sacānudyan nakṣatramarcivat | 
taveduṣo vyuṣi sūryasya ca saṃ bhaktena ghamemahi || 
prati tvā duhitardiva uṣo jīrā abhutsmahi | 
yā vahasi puruspārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ || 
uchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svardṛśe | 
tasyāste ratnabhāja īmahe vayaṃ syāma māturna sūnavaḥ || 
taccitraṃ rādha ā bharoṣo yad dīrghaśruttamam | 
yat tedivo duhitarmartabhojanaṃ tad rāsva bhunajāmahai || 
śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājānasmabhyaṃ ghomataḥ | 
codayitrī maghonaḥ sūnṛtāvatyuṣā uchadapa sridhaḥ || 
Next: Hymn 82