Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 77
उपो रुरुचे युवतिर्न योषा विश्वं जीवं परसुवन्ती चरायै | 
अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि || 
विश्वं परतीची सप्रथा उदस्थाद रुशद वासो बिभ्रतीशुक्रमश्वैत | 
हिरण्यवर्णा सुद्र्शीकसन्द्र्ग गवां मातानेत्र्यह्नामरोचि || 
देवानां चक्षुः सुभगा वहन्ती शवेतं नयन्ती सुद्र्शीकमश्वम | 
उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु परभूता || 
अन्तिवामा दूरे अमित्रमुछोर्वीं गव्यूतिमभयं कर्धी नः | 
यावय दवेष आ भरा वसूनि चोदय राधो गर्णते मघोनि || 
अस्मे शरेष्ठेभिर्भानुभिर्वि भाह्युषो देवि परतिरन्ती न आयुः | 
इषं च नो दधती विश्ववारे गोमदश्वावद रथवच्च राधः || 
यां तवा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः | 
सास्मासु धा रयिं रष्वं बर्हन्तं यूयं पात .. . || 
upo ruruce yuvatirna yoṣā viśvaṃ jīvaṃ prasuvantī carāyai | 
abhūdaghniḥ samidhe mānuṣāṇāmakarjyotirbādhamānā tamāṃsi || 
viśvaṃ pratīcī saprathā udasthād ruśad vāso bibhratīśukramaśvait | 
hiraṇyavarṇā sudṛśīkasandṛgh ghavāṃ mātānetryahnāmaroci || 
devānāṃ cakṣuḥ subhaghā vahantī śvetaṃ nayantī sudṛśīkamaśvam | 
uṣā adarśi raśmibhirvyaktā citrāmaghā viśvamanu prabhūtā || 
antivāmā dūre amitramuchorvīṃ ghavyūtimabhayaṃ kṛdhī naḥ | 
yāvaya dveṣa ā bharā vasūni codaya rādho ghṛṇate maghoni || 
asme śreṣṭhebhirbhānubhirvi bhāhyuṣo devi pratirantī na āyuḥ | 
iṣaṃ ca no dadhatī viśvavāre ghomadaśvāvad rathavacca rādhaḥ || 
yāṃ tvā divo duhitarvardhayantyuṣaḥ sujāte matibhirvasiṣṭhāḥ | 
sāsmāsu dhā rayiṃ ṛṣvaṃ bṛhantaṃ yūyaṃ pāta .. . || 
Next: Hymn 78