Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 76
उदु जयोतिरम्र्तं विश्वजन्यं विश्वानरः सविता देवो अश्रेत | 
करत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनंविश्वमुषाः || 
पर मे पन्था देवयाना अद्र्श्रन्नमर्धन्तो वसुभिरिष्क्र्तासः | 
अभूदु केतुरुषसः पुरस्तात परतीच्यागादधि हर्म्येभ्यः || 
तानीदहानि बहुलान्यासन या पराचीनमुदिता सूर्यस्य | 
यतः परि जार इवाचरन्त्युषो दद्र्क्षे न पुनर्यतीव || 
त इद देवानां सधमाद आसन्न्र्तावानः कवयः पूर्व्यासः | 
गूळ्हं जयोतिः पितरो अन्वविन्दन सत्यमन्त्रा अजनयन्नुषासम || 
समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते | 
ते देवानां न मिनन्ति वरतान्यमर्धन्तो वसुभिर्यादमानाः || 
परति तवा सतोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः | 
गवां नेत्री वाजपत्नी न उछोषः सुजाते परथमा जरस्व || 
एषा नेत्री राधसः सून्र्तानामुषा उछन्ती रिभ्यते वसिष्ठैः | 
दीर्घश्रुतं रयिमस्मे दधाना यूयं पात . .. || 
udu jyotiramṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret | 
kratvā devānāmajaniṣṭa cakṣurāvirakarbhuvanaṃviśvamuṣāḥ || 
pra me panthā devayānā adṛśrannamardhanto vasubhiriṣkṛtāsaḥ | 
abhūdu keturuṣasaḥ purastāt pratīcyāghādadhi harmyebhyaḥ || 
tānīdahāni bahulānyāsan yā prācīnamuditā sūryasya | 
yataḥ pari jāra ivācarantyuṣo dadṛkṣe na punaryatīva || 
ta id devānāṃ sadhamāda āsannṛtāvānaḥ kavayaḥ pūrvyāsaḥ | 
ghūḷhaṃ jyotiḥ pitaro anvavindan satyamantrā ajanayannuṣāsam || 
samāna ūrve adhi saṃghatāsaḥ saṃ jānate na yatante mithaste | 
te devānāṃ na minanti vratānyamardhanto vasubhiryādamānāḥ || 
prati tvā stomairīḷate vasiṣṭhā uṣarbudhaḥ subhaghe tuṣṭuvāṃsaḥ | 
ghavāṃ netrī vājapatnī na uchoṣaḥ sujāte prathamā jarasva || 
eṣā netrī rādhasaḥ sūnṛtānāmuṣā uchantī ribhyate vasiṣṭhaiḥ | 
dīrghaśrutaṃ rayimasme dadhānā yūyaṃ pāta . .. || 
Next: Hymn 77