Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 50
आ मां मित्रावरुणेह रक्षतं कुलाययद विश्वयन मा न आ गन | 
अजकावं दुर्द्र्शीकं तिरो दधे मा मां पद्येन रपसा विदत तसरुः || 
यद विजामन परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत | 
अग्निष टच्छोचन्नप बाधतामितो मा माम्पद्येन ... || 
यच्छल्मलौ भवति यन नदीषु यदोषधीभ्यः परि जायते विषम | 
विश्वे देवा निरितस्तत सुवन्तु मा मां पद्येन ... || 
याः परवतो निवत उद्वत उदन्वतीरनुदकाश्च याः | 
ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु || 
ā māṃ mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā ghan | 
ajakāvaṃ durdṛśīkaṃ tiro dadhe mā māṃ padyena rapasā vidat tsaruḥ || 
yad vijāman paruṣi vandanaṃ bhuvadaṣṭhīvantau pari kulphau ca dehat | 
aghniṣ ṭacchocannapa bādhatāmito mā māmpadyena ... || 
yacchalmalau bhavati yan nadīṣu yadoṣadhībhyaḥ pari jāyate viṣam | 
viśve devā niritastat suvantu mā māṃ padyena ... || 
yāḥ pravato nivata udvata udanvatīranudakāśca yāḥ | 
tā asmabhyaṃ payasā pinvamānāḥ śivā devīraśipadā bhavantu sarvā nadyo aśimidā bhavantu || 
Next: Hymn 51