Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 49
समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः | 
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ||  
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः | 
समुद्रार्था याः शुचयः पावकास्ता आपो .. . || 
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम | 
मधुश्चुतः शुचयो याः पावकास्ता आपो ... || 
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति | 
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... || 
samudrajyeṣṭhāḥ salilasya madhyāt punānā yantyaniviśamānāḥ | 
indro yā vajrī vṛṣabho rarāda tā āpo devīrihamāmavantu ||  
yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayaṃjāḥ | 
samudrārthā yāḥ śucayaḥ pāvakāstā āpo .. . || 
yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām | 
madhuścutaḥ śucayo yāḥ pāvakāstā āpo ... || 
yāsu rājā varuṇo yāsu somo viśve devā yāsūrjaṃ madanti | 
vaiśvānaro yāsvaghniḥ praviṣṭastā āpo ... || 
Next: Hymn 50