Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 34
सं च तवे जग्मुर्गिर इन्द्र पूर्वीर्वि च तवद यन्ति विभ्वोमनीषाः | 
पूरा नूनं च सतुतय रषीणां पस्प्र्ध्र इन्द्रे अध्युक्थार्का || 
पुरुहूतो यः पुरुगूर्त रभ्वानेकः पुरुप्रशस्तो अस्ति यज्ञैः | 
रथो न महे शवसे युजानो.अस्माभिरिन्द्रो अनुमाद्यो भूत || 
न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः | 
यदि सतोतारः शतं यत सहस्रं गर्णन्ति गिर्वणसं शं तदस्मै || 
अस्मा एतद दिव्यर्चेव मासा मिमिक्ष इन्द्रे नययामि सोमः | 
जनं न धन्वन्नभि सं यदापः सत्रा वाव्र्धुर्हवनानि यज्ञैः || 
अस्मा एतन मह्याङगूषमस्मा इन्द्राय सतोत्रं मतिभिरवाचि | 
असद यथा महति वर्त्रतूर्य इन्द्रो विश्वायुरविता वर्धश्च ||
saṃ ca tve jaghmurghira indra pūrvīrvi ca tvad yanti vibhvomanīṣāḥ | 
pūrā nūnaṃ ca stutaya ṛṣīṇāṃ paspṛdhra indre adhyukthārkā || 
puruhūto yaḥ purughūrta ṛbhvānekaḥ purupraśasto asti yajñaiḥ | 
ratho na mahe śavase yujāno.asmābhirindro anumādyo bhūt || 
na yaṃ hiṃsanti dhītayo na vāṇīrindraṃ nakṣantīdabhi vardhayantīḥ | 
yadi stotāraḥ śataṃ yat sahasraṃ ghṛṇanti ghirvaṇasaṃ śaṃ tadasmai || 
asmā etad divyarceva māsā mimikṣa indre nyayāmi somaḥ | 
janaṃ na dhanvannabhi saṃ yadāpaḥ satrā vāvṛdhurhavanāni yajñaiḥ || 
asmā etan mahyāṅghūṣamasmā indrāya stotraṃ matibhiravāci | 
asad yathā mahati vṛtratūrya indro viśvāyuravitā vṛdhaśca ||
Next: Hymn 35