Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 33
य ओजिष्ठ इन्द्र तं सु नो दा मदो वर्षन सवभिष्टिर्दास्वान | 
सौवश्व्यं यो वनवत सवश्वो वर्त्रा समत्सु सासहदमित्रान || 
तवां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ | 
तवं विप्रेभिर्वि पणीन्रशायस्त्वोत इत सनिता वाजमर्वा || 
तवं तानिन्द्रोभयानमित्रान दासा वर्त्राण्यार्या च शूर | 
वधीर्वनेव सुधितेभिरत्कैरा पर्त्सु दर्षि नर्णां नर्तम || 
स तवं न इन्द्राकवाभिरूती सखा विश्वायुरविता वर्धे भूः | 
सवर्षाता यद धवयामसि तवा युध्यन्तो नेमधिताप्र्त्सु शूर || 
नूनं न इन्द्रापराय च सया भवा मर्ळीक उत नो अभिष्टौ | 
इत्था गर्णन्तो महिनस्य शर्मन दिवि षयाम पार्ये गोषतमाः ||
ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭirdāsvān | 
sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahadamitrān || 
tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau | 
tvaṃ viprebhirvi paṇīnraśāyastvota it sanitā vājamarvā || 
tvaṃ tānindrobhayānamitrān dāsā vṛtrāṇyāryā ca śūra | 
vadhīrvaneva sudhitebhiratkairā pṛtsu darṣi nṛṇāṃ nṛtama || 
sa tvaṃ na indrākavābhirūtī sakhā viśvāyuravitā vṛdhe bhūḥ | 
svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitāpṛtsu śūra || 
nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau | 
itthā ghṛṇanto mahinasya śarman divi ṣyāma pārye ghoṣatamāḥ ||
Next: Hymn 34