Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 65
यश चिकेत स सुक्रतुर देवत्रा स बरवीतु नः | 
वरुणो यस्य दर्शतो मित्रो वा वनते गिरः || 
ता हि शरेष्ठवर्चसा राजाना दीर्घश्रुत्तमा | 
ता सत्पती रताव्र्ध रतावाना जने-जने || 
ता वाम इयानो ऽवसे पूर्वा उप बरुवे सचा | 
सवश्वासः सु चेतुना वाजां अभि पर दावने || 
मित्रो अंहोश चिद आद उरु कषयाय गातुं वनते | 
मित्रस्य हि परतूर्वतः सुमतिर अस्ति विधतः || 
वयम मित्रस्यावसि सयाम सप्रथस्तमे | 
अनेहसस तवोतयः सत्रा वरुणशेषसः || 
युवम मित्रेमं जनं यतथः सं च नयथः | 
मा मघोनः परि खयतम मो अस्माकम रषीणां गोपीथे न उरुष्यतम ||
yaś ciketa sa sukratur devatrā sa bravītu naḥ | 
varuṇo yasya darśato mitro vā vanate ghiraḥ || 
tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā | 
tā satpatī ṛtāvṛdha ṛtāvānā jane-jane || 
tā vām iyāno 'vase pūrvā upa bruve sacā | 
svaśvāsaḥ su cetunā vājāṃ abhi pra dāvane || 
mitro aṃhoś cid ād uru kṣayāya ghātuṃ vanate | 
mitrasya hi pratūrvataḥ sumatir asti vidhataḥ || 
vayam mitrasyāvasi syāma saprathastame | 
anehasas tvotayaḥ satrā varuṇaśeṣasaḥ || 
yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ | 
mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ ghopīthe na uruṣyatam ||
Next: Hymn 66