Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 64
वरुणं वो रिशादसम रचा मित्रं हवामहे | 
परि वरजेव बाह्वोर जगन्वांसा सवर्णरम || 
ता बाहवा सुचेतुना पर यन्तम अस्मा अर्चते | 
शेवं हि जार्यं वां विश्वासु कषासु जोगुवे || 
यन नूनम अश्यां गतिम मित्रस्य यायाम पथा | 
अस्य परियस्य शर्मण्य अहिंसानस्य सश्चिरे || 
युवाभ्याम मित्रावरुणोपमं धेयाम रचा | 
यद ध कषये मघोनां सतोत्णां च सपूर्धसे || 
आ नो मित्र सुदीतिभिर वरुणश च सधस्थ आ | 
सवे कषये मघोनां सखीनां च वर्धसे || 
युवं नो येषु वरुण कषत्रम बर्हच च बिभ्र्थः | 
उरु णो वाजसातये कर्तं राये सवस्तये || 
उछन्त्याम मे यजता देवक्षत्रे रुशद्गवि | 
सुतं सोमं न हस्तिभिर आ पड्भिर धावतं नरा बिभ्रताव अर्चनानसम ||
varuṇaṃ vo riśādasam ṛcā mitraṃ havāmahe | 
pari vrajeva bāhvor jaghanvāṃsā svarṇaram || 
tā bāhavā sucetunā pra yantam asmā arcate | 
śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joghuve || 
yan nūnam aśyāṃ ghatim mitrasya yāyām pathā | 
asya priyasya śarmaṇy ahiṃsānasya saścire || 
yuvābhyām mitrāvaruṇopamaṃ dheyām ṛcā | 
yad dha kṣaye maghonāṃ stotṇāṃ ca spūrdhase || 
ā no mitra sudītibhir varuṇaś ca sadhastha ā | 
sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase || 
yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ | 
uru ṇo vājasātaye kṛtaṃ rāye svastaye || 
uchantyām me yajatā devakṣatre ruśadghavi | 
sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam ||
Next: Hymn 65