Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 13
अर्चन्तस तवा हवामहे ऽरचन्तः सम इधीमहि | 
अग्ने अर्चन्त ऊतये || 
अग्ने सतोमम मनामहे सिध्रम अद्य दिविस्प्र्शः | 
देवस्य दरविणस्यवः || 
अग्निर जुषत नो गिरो होता यो मानुषेष्व आ | 
स यक्षद दैव्यं जनम || 
तवम अग्ने सप्रथा असि जुष्टो होता वरेण्यः | 
तवया यज्ञं वि तन्वते || 
तवाम अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम | 
स नो रास्व सुवीर्यम || 
अग्ने नेमिर अरां इव देवांस तवम परिभूर असि | 
आ राधश चित्रम रञ्जसे ||
arcantas tvā havāmahe 'rcantaḥ sam idhīmahi | 
aghne arcanta ūtaye || 
aghne stomam manāmahe sidhram adya divispṛśaḥ | 
devasya draviṇasyavaḥ || 
aghnir juṣata no ghiro hotā yo mānuṣeṣv ā | 
sa yakṣad daivyaṃ janam || 
tvam aghne saprathā asi juṣṭo hotā vareṇyaḥ | 
tvayā yajñaṃ vi tanvate || 
tvām aghne vājasātamaṃ viprā vardhanti suṣṭutam | 
sa no rāsva suvīryam || 
aghne nemir arāṃ iva devāṃs tvam paribhūr asi | 
ā rādhaś citram ṛñjase ||
Next: Hymn 14