Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 12
पराग्नये बर्हते यज्ञियाय रतस्य वर्ष्णे असुराय मन्म | 
घर्तं न यज्ञ आस्य सुपूतं गिरम भरे वर्षभाय परतीचीम || 
रतं चिकित्व रतम इच चिकिद्ध्य रतस्य धारा अनु तर्न्धि पूर्वीः | 
नाहं यातुं सहसा न दवयेन रतं सपाम्य अरुषस्य वर्ष्णः || 
कया नो अग्न रतयन्न रतेन भुवो नवेदा उचथस्य नव्यः | 
वेदा मे देव रतुपा रतूनां नाहम पतिं सनितुर अस्य रायः || 
के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त दयुमन्तः | 
के धासिम अग्ने अन्र्तस्य पान्ति क आसतो वचसः सन्ति गोपाः || 
सखायस ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन | 
अधूर्षत सवयम एते वचोभिर रजूयते वर्जिनानि बरुवन्तः || 
यस ते अग्ने नमसा यज्ञम ईट्ट रतं स पात्य अरुषस्य वर्ष्णः | 
तस्य कषयः पर्थुर आ साधुर एतु परसर्स्राणस्य नहुषस्य शेषः ||
prāghnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma | 
ghṛtaṃ na yajña āsy supūtaṃ ghiram bhare vṛṣabhāya pratīcīm || 
ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ | 
nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ || 
kayā no aghna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ | 
vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ || 
ke te aghne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ | 
ke dhāsim aghne anṛtasya pānti ka āsato vacasaḥ santi ghopāḥ || 
sakhāyas te viṣuṇā aghna ete śivāsaḥ santo aśivā abhūvan | 
adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ || 
yas te aghne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ | 
tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ ||
Next: Hymn 13