Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 41
वायो ये ते सहस्रिणो रथासस्तेभिरा गहि | 
नियुत्वान सोमपीतये || 
नियुत्वान वायवा गह्ययं शुक्रो अयामि ते | 
गन्तासि सुन्वतो गर्हम || 
शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः | 
आ यातं पिबतं नरा || 
अयं वां मित्रावरुणा सुतः सोम रताव्र्धा | 
ममेदिह शरुतं हवम || 
राजानावनभिद्रुहा धरुवे सदस्युत्तमे | 
सहस्रस्थूण आसाते || 
ता सम्राजा घर्तासुती आदित्या दानुनस पती | 
सचेते अनवह्वरम || 
गोमदू षु नासत्याश्वावद यातमश्विना | 
वर्ती रुद्रा नर्पाय्यम || 
न यत परो नान्तर आदधर्षद वर्षण्वसू | 
दुःशंसो मर्त्यो रिपुः || 
ता न आ वोळ्हमश्विना रयिं पिशङगसन्द्र्शम | 
धिष्न्यावरिवोविदम || 
इन्द्रो अङग महद भयमभी षदप चुच्यवत | 
स हि सथिरो विचर्षणिः || 
इन्द्रश्च मर्ळयाति नो न नः पश्चादघं नशत | 
भद्रं भवाति नः पुरः || 
इन्द्र आशाभ्यस परि सर्वाभ्यो अभयं करत | 
जेता शत्रून विचर्शणिः || 
विश्वे देवास आ गत शर्णुता म इमं हवम | 
एदं बर्हिर्नि षीदत || 
तीव्रो वो मधुमानयं शुनहोत्रेषु मत्सरः | 
एतं पिबतकाम्यम || 
इन्द्रज्येष्ठा ... || 
अम्बितमे नदीतमे देवितमे सरस्वति | 
अप्रशस्ता इव समसि परशस्तिमम्ब नस कर्धि || 
तवे विश्वा सरस्वति शरितायूंषि देव्याम | 
शुनहोत्रेषु मत्स्व परजां देवि दिदिड्ढि नः || 
इमा बरह्म सरस्वति जुषस्व वाजिनीवति | 
या ते मन्म गर्त्समदा रतावरि परिया देवेषु जुह्वति || 
परेतां यज्ञस्य शम्भुवा युवामिदा वर्णीमहे | 
अग्निंच हव्यवाहनम || 
दयावा नः पर्थिवी इमं सिध्रमद्य दिविस्प्र्शम | 
यज्णन्देवेषु यछताम || 
आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः | 
इहाद्यसोमपीतये ||
vāyo ye te sahasriṇo rathāsastebhirā ghahi | 
niyutvān somapītaye || 
niyutvān vāyavā ghahyayaṃ śukro ayāmi te | 
ghantāsi sunvato ghṛham || 
śukrasyādya ghavāśira indravāyū niyutvataḥ | 
ā yātaṃ pibataṃ narā || 
ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā | 
mamediha śrutaṃ havam || 
rājānāvanabhidruhā dhruve sadasyuttame | 
sahasrasthūṇa āsāte || 
tā samrājā ghṛtāsutī ādityā dānunas patī | 
sacete anavahvaram || 
ghomadū ṣu nāsatyāśvāvad yātamaśvinā | 
vartī rudrā nṛpāyyam || 
na yat paro nāntara ādadharṣad vṛṣaṇvasū | 
duḥśaṃso martyo ripuḥ || 
tā na ā voḷhamaśvinā rayiṃ piśaṅghasandṛśam | 
dhiṣnyāvarivovidam || 
indro aṅgha mahad bhayamabhī ṣadapa cucyavat | 
sa hi sthiro vicarṣaṇiḥ || 
indraśca mṛḷayāti no na naḥ paścādaghaṃ naśat | 
bhadraṃ bhavāti naḥ puraḥ || 
indra āśābhyas pari sarvābhyo abhayaṃ karat | 
jetā śatrūn vicarśaṇiḥ || 
viśve devāsa ā ghata śṛṇutā ma imaṃ havam | 
edaṃ barhirni ṣīdata || 
tīvro vo madhumānayaṃ śunahotreṣu matsaraḥ | 
etaṃ pibatakāmyam || 
indrajyeṣṭhā ... || 
ambitame nadītame devitame sarasvati | 
apraśastā iva smasi praśastimamba nas kṛdhi || 
tve viśvā sarasvati śritāyūṃṣi devyām | 
śunahotreṣu matsva prajāṃ devi didiḍḍhi naḥ || 
imā brahma sarasvati juṣasva vājinīvati | 
yā te manma ghṛtsamadā ṛtāvari priyā deveṣu juhvati || 
pretāṃ yajñasya śambhuvā yuvāmidā vṛṇīmahe | 
aghniṃca havyavāhanam || 
dyāvā naḥ pṛthivī imaṃ sidhramadya divispṛśam | 
yajṇandeveṣu yachatām || 
ā vāmupasthamadruhā devāḥ sīdantu yajñiyāḥ | 
ihādyasomapītaye ||
Next: Hymn 42