Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 2 Index 
Previous 
Next 
Rig Veda Book 2 Hymn 40
सोमापूषणा जनना रयीणां जनना दिवो जनना पर्थिव्याः | 
जातौ विश्वस्य भुवनस्य गोपौ देवा अक्र्ण्वन्नम्र्तस्य नाभिम || 
इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा | 
आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु || 
सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम | 
विषूव्र्तं मनसा युज्यमानं तं जिन्वथो वर्षणा पञ्चरश्मिम || 
दिव्यन्यः सदनं चक्र उच्चा पर्थिव्यामन्यो अध्यन्तरिक्षे | 
तावस्मभ्यं पुरुवारं पुरुक्षुं रायस पोषं वि षयतां नाभिमस्मे || 
विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति | 
सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पर्तना जयेम || 
धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु | 
अवतु देव्यदितिरनर्वा बर... ||
somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ | 
jātau viśvasya bhuvanasya ghopau devā akṛṇvannamṛtasya nābhim || 
imau devau jāyamānau juṣantemau tamāṃsi ghūhatāmajuṣṭā | 
ābhyāmindraḥ pakvamāmāsvantaḥ somāpūṣabhyāṃ janadusriyāsu || 
somāpūṣaṇā rajaso vimānaṃ saptacakraṃ rathamaviśvaminvam | 
viṣūvṛtaṃ manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim || 
divyanyaḥ sadanaṃ cakra uccā pṛthivyāmanyo adhyantarikṣe | 
tāvasmabhyaṃ puruvāraṃ purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhimasme || 
viśvānyanyo bhuvanā jajāna viśvamanyo abhicakṣāṇa eti | 
somāpūṣaṇāvavataṃ dhiyaṃ me yuvābhyāṃ viśvāḥ pṛtanā jayema || 
dhiyaṃ pūṣā jinvatu viśvaminvo rayiṃ somo rayipatirdadhātu | 
avatu devyaditiranarvā bṛ... ||
Next: Hymn 41