Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 184
ता वामद्य तावपरं हुवेमोछन्त्यामुषसि वह्निरुक्थैः | 
नासत्या कुह चित सन्तावर्यो दिवो नपाता सुदास्तराय || 
अस्मे ऊ षु वर्षणा मादयेथामुत पणीन्र्हतमूर्म्या मदन्ता | 
शरुतं मे अछोक्तिभिर्मतीनामेष्टा नरा निचेतारच कर्णैः || 
शरिये पूषन्निषुक्र्तेव देवा नासत्या वहतुं सूर्यायाः | 
वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः || 
अस्मे सा वां माध्वी रातिरस्तु सतोमं हिनोतं मान्यस्य कारोः | 
अनु यद वां शरवस्या सुदानू सुवीर्याय चर्षणयोमदन्ति || 
एष वां सतोमो अश्विनावकारि मानेभिर्मघवाना सुव्र्क्ति | 
यातं वर्तिस्तनयाय तमने चागस्त्ये नासत्या मदन्ता || 
अतारिष्म ... ||
tā vāmadya tāvaparaṃ huvemochantyāmuṣasi vahnirukthaiḥ | 
nāsatyā kuha cit santāvaryo divo napātā sudāstarāya || 
asme ū ṣu vṛṣaṇā mādayethāmut paṇīnrhatamūrmyā madantā | 
śrutaṃ me achoktibhirmatīnāmeṣṭā narā nicetāraca karṇaiḥ || 
śriye pūṣanniṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ | 
vacyante vāṃ kakuhā apsu jātā yughā jūrṇeva varuṇasya bhūreḥ || 
asme sā vāṃ mādhvī rātirastu stomaṃ hinotaṃ mānyasya kāroḥ | 
anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayomadanti || 
eṣa vāṃ stomo aśvināvakāri mānebhirmaghavānā suvṛkti | 
yātaṃ vartistanayāya tmane cāghastye nāsatyā madantā || 
atāriṣma ... ||
Next: Hymn 185