Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 183
तं युञ्जाथां मनसो यो जवीयान तरिवन्धुरो वर्षण यस्त्रिचक्रः | 
येनोपयाथः सुक्र्तो दुरोणं तरिधातुन पतथोविर्न पर्णैः || 
सुव्र्द रथो वर्तते यन्नभि कषां यत तिष्ठथः करतुमन्तानु पर्क्षे | 
वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे || 
आ तिष्ठतं सुव्र्तं यो रथो वामनु वरतानि वर्तते हविष्मान | 
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयायत्मने च || 
मा वां वर्को मा वर्कीरा दधर्षीन मा परि वर्क्तमुतमाति धक्तम | 
अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम || 
युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवते.अवसे हविष्मान | 
दिशं न दिष्टां रजूयेव यन्ता मे हवं नासत्योप यातम || 
अतारिष्म तमसस पारमस्य परति वां सतोमो अश्विनावधायि | 
एह यातं पथिभिर्देवयानैर्वि... ||
taṃ yuñjāthāṃ manaso yo javīyān trivandhuro vṛṣaṇa yastricakraḥ | 
yenopayāthaḥ sukṛto duroṇaṃ tridhātuna patathovirna parṇaiḥ || 
suvṛd ratho vartate yannabhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe | 
vapurvapuṣyā sacatāmiyaṃ ghīrdivo duhitroṣasā sacethe || 
ā tiṣṭhataṃ suvṛtaṃ yo ratho vāmanu vratāni vartate haviṣmān | 
yena narā nāsatyeṣayadhyai vartiryāthastanayāyatmane ca || 
mā vāṃ vṛko mā vṛkīrā dadharṣīn mā pari varktamutamāti dhaktam | 
ayaṃ vāṃ bhāgho nihita iyaṃ ghīrdasrāvime vāṃ nidhayo madhūnām || 
yuvāṃ ghotamaḥ purumīḷho atrirdasrā havate.avase haviṣmān | 
diśaṃ na diṣṭāṃ ṛjūyeva yantā me havaṃ nāsatyopa yātam || 
atāriṣma tamasas pāramasya prati vāṃ stomo aśvināvadhāyi | 
eha yātaṃ pathibhirdevayānairvi... ||
Next: Hymn 184