Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 136
पर सु जयेष्ठं निचिराभ्यां बर्हन नमो हव्यं मतिं भरता मर्ळयद्भ्यां सवादिष्ठं मर्ळयद्भ्याम | ता सम्राजाघ्र्तासुती यज्ञे-यज्ञ उपस्तुता | 
अथैनोः कषत्रं न कुतश्चनाध्र्षे देवत्वं नू चिदाध्र्षे || 
अद्रशि गातुरुरवे वरीयसी पन्था रतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः | दयुक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च | 
अथा दधाते बर्हदुक्त्य्हं वयौपस्तुत्यं बर्हद वयः || 
जयोतिष्मतीमदितिं धारयत्क्षितिं सवर्वतीमा सचेते दिवे-दिवे जाग्र्वांसा दिवे-दिवे | जयोतिष्मत कषत्रमाशाते आदित्या दानुनस पती | 
मित्रस्तयोर्वरुणो यातयज्जनो.अर्यमा यातयज्जनः || 
अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः | तं देवासो जुषेरत विश्वे अद्य सजोषसः | 
तथा राजाना करथो यदिमह रतावाना यदीमहे || 
यो मित्राय वरुणायाविधज्जनो.अनर्वाणं तं परि पातोंहसो दाश्वांसं मर्तमंहसः | तमर्यमाभि रक्षत्य रजूयन्तमनु वरतम | 
उक्थैर्य एनोः परिभूषति वरतं सतोमैराभूषति वरतम || 
नमो दिवे बर्हते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुम्र्ळीकाय मीळ्हुषे | इन्द्रमग्निमुप सतुहि दयुक्षमर्यमणं भगम | 
जयोग जीवन्तः परजया सचेमहि सोमस्योती सचेमहि || 
ऊती देवानां वयमिन्द्रवन्तो मंसीमहि सवयशसो मरुद्भिः | 
अग्निर्मित्रो वरुणः शर्म यंसन तदश्याम मघवानो वयं च ||
pra su jyeṣṭhaṃ nicirābhyāṃ bṛhan namo havyaṃ matiṃ bharatā mṛḷayadbhyāṃ svādiṣṭhaṃ mṛḷayadbhyām | tā samrājāghṛtāsutī yajñe-yajña upastutā | 
athainoḥ kṣatraṃ na kutaścanādhṛṣe devatvaṃ nū cidādhṛṣe || 
adraśi ghātururave varīyasī panthā ṛtasya samayaṃsta raśmibhiścakṣurbhaghasya raśmibhiḥ | dyukṣaṃ mitrasya sādanamaryamṇo varuṇasya ca | 
athā dadhāte bṛhaduktyhaṃ vayaupastutyaṃ bṛhad vayaḥ || 
jyotiṣmatīmaditiṃ dhārayatkṣitiṃ svarvatīmā sacete dive-dive jāghṛvāṃsā dive-dive | jyotiṣmat kṣatramāśāte ādityā dānunas patī | 
mitrastayorvaruṇo yātayajjano.aryamā yātayajjanaḥ || 
ayaṃ mitrāya varuṇāya śantamaḥ somo bhūtvavapāneṣvābhagho devo deveṣvābhaghaḥ | taṃ devāso juṣerata viśve adya sajoṣasaḥ | 
tathā rājānā karatho yadimaha ṛtāvānā yadīmahe || 
yo mitrāya varuṇāyāvidhajjano.anarvāṇaṃ taṃ pari pātoaṃhaso dāśvāṃsaṃ martamaṃhasaḥ | tamaryamābhi rakṣaty ṛjūyantamanu vratam | 
ukthairya enoḥ paribhūṣati vrataṃ stomairābhūṣati vratam || 
namo dive bṛhate rodasībhyāṃ mitrāya vocaṃ varuṇāya mīḷhuṣe sumṛḷīkāya mīḷhuṣe | indramaghnimupa stuhi dyukṣamaryamaṇaṃ bhagham | 
jyogh jīvantaḥ prajayā sacemahi somasyotī sacemahi || 
ūtī devānāṃ vayamindravanto maṃsīmahi svayaśaso marudbhiḥ | 
aghnirmitro varuṇaḥ śarma yaṃsan tadaśyāma maghavāno vayaṃ ca ||
Next: Hymn 137