Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 135
सतीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते | तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे | 
पर ते सुतासो मधुमन्तो अस्थिरन मदाय करत्वे अस्थिरन || 
तुभ्यायं सोमः परिपूतो अद्रिभि सपार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति | तवायं भाग आयुषुसोमो देवेषु हूयते | 
वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः || 
आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये | तवायं भाग रत्वियः सरश्मिः सूर्ये सचा | 
अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत || 
आ वां रथो नियुत्वान वक्षदवसे.अभि परयांसि सुधितानि वीतये वायो हव्यानि वीतये | पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम | 
वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम || 
आ वां धियो वव्र्त्युरध्वरानुपेममिन्दुं मर्म्र्जन्त वाजिनमाशुमत्यं न वाजिनम | तेषां पिबतमस्मयू आ नो गन्तमिहोत्या | 
इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम || 
इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत | एते वामभ्यस्र्क्षत तिरः पवित्रमाशवः | 
युवायवो.अति रोमाण्यव्यया सोमासो अत्यव्यया || 
अति वायो ससतो याहि शश्वतो यत्र गरावा वदति तत्र गछतं गर्हमिन्द्रश्च गछतम | 
वि सून्र्ता दद्र्शे रीयते घर्तमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम || 
अत्राह तद वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवो.अस्मे ते सन्तु जायवः | 
साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः || 
इमे ये ते सु वायो बाह्वोजसो.अन्तर्नदी ते पतयन्त्युक्षणो महि वराधन्त उक्षणः | धन्वञ्चिद ये अनाशवो जीराश्चिदगिरौकसः | 
सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ||
stīrṇaṃ barhirupa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhirniyutvate | tubhyaṃ hi pūrvapītaye devā devāya yemire | 
pra te sutāso madhumanto asthiran madāya kratve asthiran || 
tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośamarṣati śukrā vasāno arṣati | tavāyaṃ bhāgha āyuṣusomo deveṣu hūyate | 
vaha vāyo niyuto yāhyasmayurjuṣāṇo yāhyasmayuḥ || 
ā no niyudbhiḥ śatinībhiradhvaraṃ sahasriṇībhirupa yāhi vītaye vāyo havyāni vītaye | tavāyaṃ bhāgha ṛtviyaḥ saraśmiḥ sūrye sacā | 
adhvaryubhirbharamāṇā ayaṃsata vāyo śukrā ayaṃsata || 
ā vāṃ ratho niyutvān vakṣadavase.abhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye | pibataṃ madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam | 
vāyavā candreṇa rādhasā ghatamindraśca rādhasā ghatam || 
ā vāṃ dhiyo vavṛtyuradhvarānupemaminduṃ marmṛjanta vājinamāśumatyaṃ na vājinam | teṣāṃ pibatamasmayū ā no ghantamihotyā | 
indravāyū sutānāmadribhiryuvaṃ madāya vājadā yuvam || 
ime vāṃ somā apsvā sutā ihādhvaryubhirbharamāṇā ayaṃsata vāyo śukrā ayaṃsata | ete vāmabhyasṛkṣata tiraḥ pavitramāśavaḥ | 
yuvāyavo.ati romāṇyavyayā somāso atyavyayā || 
ati vāyo sasato yāhi śaśvato yatra ghrāvā vadati tatra ghachataṃ ghṛhamindraśca ghachatam | 
vi sūnṛtā dadṛśe rīyate ghṛtamā pūrṇayā niyutā yātho adhvaramindraśca yātho adhvaram || 
atrāha tad vahethe madhva āhutiṃ yamaśvatthamupatiṣṭhanta jāyavo.asme te santu jāyavaḥ | 
sākaṃ ghāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ || 
ime ye te su vāyo bāhvojaso.antarnadī te patayantyukṣaṇo mahi vrādhanta ukṣaṇaḥ | dhanvañcid ye anāśavo jīrāścidaghiraukasaḥ | 
sūryasyeva raśmayo durniyantavo hastayordurniyantavaḥ ||
Next: Hymn 136