Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 133
उभे पुनामि रोदसी रतेन दरुहो दहामि सं महीरनिन्द्राः | 
अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तर्ळ्हा अशेरन || 
अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम | 
छिन्धि वटूरिणा पदा महावटूरिणा पदा || 
अवासां मघवञ जहि शर्धो यातुमतीनाम | 
वैलस्थानके अर्मके महावैलस्थे अर्मके || 
यासां तिस्रः पञ्चाशतो.अभिव्लङगैरपावपः | 
तत सुते मनायति तकत सु ते मनायति || 
पिशङगभ्र्ष्टिमम्भ्र्णं पिशाचिमिन्द्र सं मर्ण | 
सर्वंरक्षो नि बर्हय || 
अवर्मह इन्द्र दाद्र्हि शरुधी नः शुशोच हि दयौः कषान भीषानद्रिवो घर्णान न भीषानद्रिवः | शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे | 
अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः || 
वनोति हि सुन्वन कषयं परीणसः सुन्वानो हि षमा यजत्यव दविषो देवानामव दविषः | सुन्वान इत सिषासति सहस्रा वाज्यव्र्तः | 
सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम ||
ubhe punāmi rodasī ṛtena druho dahāmi saṃ mahīranindrāḥ | 
abhivlaghya yatra hatā amitrā vailasthānaṃ pari tṛḷhā aśeran || 
abhivlaghyā cidadrivaḥ śīrṣā yātumatīnām | 
chindhi vaṭūriṇā padā mahāvaṭūriṇā padā || 
avāsāṃ maghavañ jahi śardho yātumatīnām | 
vailasthānake armake mahāvailasthe armake || 
yāsāṃ tisraḥ pañcāśato.abhivlaṅghairapāvapaḥ | 
tat sute manāyati takat su te manāyati || 
piśaṅghabhṛṣṭimambhṛṇaṃ piśācimindra saṃ mṛṇa | 
sarvaṃrakṣo ni barhaya || 
avarmaha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣāna bhīṣānadrivo ghṛṇān na bhīṣānadrivaḥ | śuṣmintamo hi śuṣmibhirvadhairughrebhirīyase | 
apūruṣaghno apratīta śūra satvabhistrisaptaiḥ śūra satvabhiḥ || 
vanoti hi sunvan kṣayaṃ parīṇasaḥ sunvāno hi ṣmā yajatyava dviṣo devānāmava dviṣaḥ | sunvāna it siṣāsati sahasrā vājyavṛtaḥ | 
sunvānāyendro dadātyābhuvaṃ rayiṃ dadātyābhuvam ||
Next: Hymn 134