Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 132
तवया वयं मघवन पूर्व्ये धन इन्द्रत्वोताः सासह्याम पर्तन्यतो वनुयाम वनुष्यतः | नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते | 
अस्मिन यज्ञे वि चयेमा भरे कर्तं वाजयन्तो भरे कर्तम || 
सवर्जेषे भर आप्रस्य वक्मन्युषर्बुधः सवस्मिन्नञ्जसिक्राणस्य सवस्मिन्नञ्जसि | अहन्निन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः | 
अस्मत्रा ते सध्र्यक सन्तु रातयो भद्रा भद्रस्य रातयः || 
तत तु परयः परत्नथा ते शुशुक्वनं यस्मिन यज्ञे वारमक्र्ण्वत कषयं रतस्य वारसि कषयम | वि तद वोचेरध दवितान्तः पश्यन्ति रश्मिभिः | 
स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः || 
नू इत्था ते पूर्वथा च परवाच्यं यदङगिरोभ्यो.अव्र्णोरप वरजमिन्द्र शिक्षन्नप वरजम | ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च | 
सुन्वद्भ्यो रन्धया कं चिदव्रतं हर्णायन्तं चिदव्रतम || 
सं यज्जनान करतुभिः शूर ईक्षयद धने हिते तरुषन्त शरवस्यवः पर यक्षन्त शरवस्यवः | तस्मा आयुः परजावदिद बाधे अर्चन्त्योजसा | 
इन्द्र ओक्यं दिधिषन्त धीतयो देवानछा न धीतयः || 
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पर्तन्यादप तं-तमिद धतं वज्रेअ तं-तमिद धतम | दूरे चत्ताय छन्त्सद गहनं यदिनक्षत | 
अस्माकं शत्रून परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ||
tvayā vayaṃ maghavan pūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ | nediṣṭhe asminnahanyadhi vocā nu sunvate | 
asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam || 
svarjeṣe bhara āprasya vakmanyuṣarbudhaḥ svasminnañjasikrāṇasya svasminnañjasi | ahannindro yathā vide śīrṣṇā-śīrṣṇopavācyaḥ | 
asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ || 
tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāramakṛṇvata kṣayaṃ ṛtasya vārasi kṣayam | vi tad voceradha dvitāntaḥ paśyanti raśmibhiḥ | 
sa ghā vide anvindro ghaveṣaṇo bandhukṣidbhyo ghaveṣaṇaḥ || 
nū itthā te pūrvathā ca pravācyaṃ yadaṅghirobhyo.avṛṇorapa vrajamindra śikṣannapa vrajam | aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca | 
sunvadbhyo randhayā kaṃ cidavrataṃ hṛṇāyantaṃ cidavratam || 
saṃ yajjanān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ | tasmā āyuḥ prajāvadid bādhe arcantyojasā | 
indra okyaṃ didhiṣanta dhītayo devānachā na dhītayaḥ || 
yuvaṃ tamindrāparvatā puroyudhā yo naḥ pṛtanyādapa taṃ-tamid dhataṃ vajrea taṃ-tamid dhatam | dūre cattāya chantsad ghahanaṃ yadinakṣat | 
asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ ||
Next: Hymn 133