Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 179
उत तिष्ठताव पश्यतेन्द्रस्य भागं रत्वियम | 
यदि शरातोजुहोतन यद्यश्रातो ममत्तन || 
शरातं हविरो षविन्द्र पर याहि जगाम सूरो अध्वनोविमध्यम | 
परि तवासते निधिभिः सखायः कुलपा नव्राजपतिं चरन्तम || 
शरातं मन्य ऊधनि शरातमग्नौ सुश्रातं मन्ये तद्र्तं नवीयः | 
माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्रवज्रिन पुरुक्र्ज्जुषाणः || 
ut tiṣṭhatāva paśyatendrasya bhāghaṃ ṛtviyam | 
yadi śrātojuhotana yadyaśrāto mamattana || 
śrātaṃ haviro ṣvindra pra yāhi jaghāma sūro adhvanovimadhyam | 
pari tvāsate nidhibhiḥ sakhāyaḥ kulapā navrājapatiṃ carantam || 
śrātaṃ manya ūdhani śrātamaghnau suśrātaṃ manye tadṛtaṃ navīyaḥ | 
mādhyandinasya savanasya dadhnaḥ pibendravajrin purukṛjjuṣāṇaḥ || 
Next: Hymn 180