Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 177
पतंगमक्तमसुरस्य मायया हर्दा पश्यन्ति मनसाविपश्चितः | 
समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिछन्ति वेधसः || 
पतंगो वाचं मनसा बिभर्ति तां गन्धर्वो.अवदद गर्भेन्तः | 
तां दयोतमानां सवर्यं मनीषां रतस्य पदेकवयो नि पान्ति || 
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम | 
स सध्रीचीः स विषूचीर्वसान आ वरीवर्तिभुवनेष्वन्तः || 
pataṃghamaktamasurasya māyayā hṛdā paśyanti manasāvipaścitaḥ | 
samudre antaḥ kavayo vi cakṣate marīcīnāmpadamichanti vedhasaḥ || 
pataṃgho vācaṃ manasā bibharti tāṃ ghandharvo.avadad gharbheantaḥ | 
tāṃ dyotamānāṃ svaryaṃ manīṣāṃ ṛtasya padekavayo ni pānti || 
apaśyaṃ ghopāmanipadyamānamā ca parā ca pathibhiścarantam | 
sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvartibhuvaneṣvantaḥ || 
Next: Hymn 178