Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 158
सूर्यो नो दिवस पातु वातो अन्तरिक्षात | 
अग्निर्नःपार्थिवेभ्यः || 
जोषा सवितर्यस्य ते हरः शतं सवानर्हति | 
पाहिनो दिद्युतः पतन्त्याः || 
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः | 
चक्षुर्धाता दधातु नः || 
चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः | 
संचेदं वि च पश्येम || 
सुसन्द्र्शं तवा वयं परति पश्येम सूर्य | 
वि पश्येमन्र्चक्षसः || 
sūryo no divas pātu vāto antarikṣāt | 
aghnirnaḥpārthivebhyaḥ || 
joṣā savitaryasya te haraḥ śataṃ savānarhati | 
pāhino didyutaḥ patantyāḥ || 
cakṣurno devaḥ savitā cakṣurna uta parvataḥ | 
cakṣurdhātā dadhātu naḥ || 
cakṣurno dhehi cakṣuṣe cakṣurvikhyai tanūbhyaḥ | 
saṃcedaṃ vi ca paśyema || 
susandṛśaṃ tvā vayaṃ prati paśyema sūrya | 
vi paśyemanṛcakṣasaḥ || 
Next: Hymn 159