Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 121
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत | 
स दाधार पर्थिवीं दयामुतेमां कस्मै देवायहविषा विधेम || 
य आत्मदा बलदा यस्य विश्व उपासते परशिषं यस्यदेवाः | 
यस्य छायाम्र्तं यस्य मर्त्युः कस्मै देवायहविषा विधेम || 
यः पराणतो निमिषतो महित्वैक इद राजा जगतो बभूव | 
य ईशे अस्य दविपदश्चतुष्पदः कस्मै देवाय हविषाविधेम || 
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः | 
यस्येमाः परदिशो यस्य बाहू कस्मै देवाय हविषाविधेम || 
येन दयौरुग्रा पर्थिवी च दर्ळ्हा येन सव सतभितं येननाकः | 
यो अन्तरिक्षे रजसो विमानः कस्मै देवायहविषा विधेम || 
यं करन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने | 
यत्राधि सूर उदितो विभाति कस्मै देवायहविषा विधेम || 
आपो ह यद बर्हतीर्विश्वमायन गर्भं दधानाजनयन्तीरग्निम | 
ततो देवानां समवर्ततासुरेकःकस्मै देवाय हविषा विधेम || 
यश्चिदापो महिना पर्यपश्यद दक्षं दधानाजनयन्तीर्यज्ञम | 
यो देवेष्वधि देव एक आसीत कस्मैदेवाय हविषा विधेम || 
मा नो हिंसीज्जनिता यः पर्थिव्या यो वा दिवंसत्यधर्मा जजान | 
यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै देवाय हविषा विधेम || 
परजापते न तवदेतान्यन्यो विश्वा जातानि परि ताबभूव | 
यत्कामास्ते जुहुमस्तन नो अस्तु वयं सयाम पतयोरयीणाम || 
hiraṇyagharbhaḥ samavartatāghre bhūtasya jātaḥ patirekaāsīt | 
sa dādhāra pṛthivīṃ dyāmutemāṃ kasmai devāyahaviṣā vidhema || 
ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasyadevāḥ | 
yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāyahaviṣā vidhema || 
yaḥ prāṇato nimiṣato mahitvaika id rājā jaghato babhūva | 
ya īśe asya dvipadaścatuṣpadaḥ kasmai devāya haviṣāvidhema || 
yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ | 
yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣāvidhema || 
yena dyaurughrā pṛthivī ca dṛḷhā yena sva stabhitaṃ yenanākaḥ | 
yo antarikṣe rajaso vimānaḥ kasmai devāyahaviṣā vidhema || 
yaṃ krandasī avasā tastabhāne abhyaikṣetāṃ manasārejamāne | 
yatrādhi sūra udito vibhāti kasmai devāyahaviṣā vidhema || 
āpo ha yad bṛhatīrviśvamāyan gharbhaṃ dadhānājanayantīraghnim | 
tato devānāṃ samavartatāsurekaḥkasmai devāya haviṣā vidhema || 
yaścidāpo mahinā paryapaśyad dakṣaṃ dadhānājanayantīryajñam | 
yo deveṣvadhi deva eka āsīt kasmaidevāya haviṣā vidhema || 
mā no hiṃsījjanitā yaḥ pṛthivyā yo vā divaṃsatyadharmā jajāna | 
yaścāpaścandrā bṛhatīrjajānakasmai devāya haviṣā vidhema || 
prajāpate na tvadetānyanyo viśvā jātāni pari tābabhūva | 
yatkāmāste juhumastan no astu vayaṃ syāma patayorayīṇām || 
Next: Hymn 122