Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 76
आ व रञ्जस ऊर्जां वयुष्टिष्विन्द्रं मरुतो रोदसीनक्तन | 
उभे यथा नो अहनी सचाभुवा सदः-सदोवरिवस्यात उद्भिदा || 
तदु शरेष्ठं सवनं सुनोतनातयो न हस्तयतो अद्रिःसोतरि | 
विदद धयर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः || 
तदिद धयस्य सवनं विवेरपो यथा पुरा मनवेगातुमश्रेत | 
गोर्णसि तवाष्ट्रे अश्वनिर्णिजि परेमध्वरेष्वध्वरानशिश्रयुः || 
अप हत रक्षसो भङगुरावत सकभायत निरतिंसेधतामतिम | 
आ नो रयिं सर्ववीरं सुनोतन देवाव्यम्भरत शलोकमद्रयः || 
दिवश्चिदा वो.अमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः | 
वायोश्चिद सोमरभस्तरेभ्यो.अग्नेश्चिदर्चपितुक्र्त्तरेभ्यः || 
भुरन्तु नो यशसः सोत्वन्धसो गरावाणो वाचा दिवितादिवित्मता | 
नरो यत्र दुहते काम्यं मध्वाघोषयन्तोभितो मिथस्तुरः || 
सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषोदुहन्ति ते | 
दुहन्त्यूधरुपसेचनाय कं नरो हव्य नामर्जयन्त आसभिः || 
एते नरः सवपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः | 
वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवयसुन्वते || 
ā va ṛñjasa ūrjāṃ vyuṣṭiṣvindraṃ maruto rodasīanaktana | 
ubhe yathā no ahanī sacābhuvā sadaḥ-sadovarivasyāta udbhidā || 
tadu śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥsotari | 
vidad dhyaryo abhibhūti pauṃsyaṃ maho rāye cittarute yadarvataḥ || 
tadid dhyasya savanaṃ viverapo yathā purā manaveghātumaśret | 
ghoarṇasi tvāṣṭre aśvanirṇiji premadhvareṣvadhvarānaśiśrayuḥ || 
apa hata rakṣaso bhaṅghurāvata skabhāyata nirtiṃsedhatāmatim | 
ā no rayiṃ sarvavīraṃ sunotana devāvyambharata ślokamadrayaḥ || 
divaścidā vo.amavattarebhyo vibhvanā cidāśvapastarebhyaḥ | 
vāyościda somarabhastarebhyo.aghneścidarcapitukṛttarebhyaḥ || 
bhurantu no yaśasaḥ sotvandhaso ghrāvāṇo vācā divitādivitmatā | 
naro yatra duhate kāmyaṃ madhvāghoṣayantoabhito mithasturaḥ || 
sunvanti somaṃ rathirāso adrayo nirasya rasaṃ ghaviṣoduhanti te | 
duhantyūdharupasecanāya kaṃ naro havya nāmarjayanta āsabhiḥ || 
ete naraḥ svapaso abhūtana ya indrāya sunutha somamadrayaḥ | 
vāmaṃ-vāmaṃ vo divyāya dhāmne vasu-vasu vaḥ pārthivayasunvate || 
Next: Hymn 77