Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 35
आ नः पवस्व धारया पवमान रयिं पर्थुम | 
यया जयोतिर्विदासि नः || 
इन्दो समुद्रमीङखय पवस्व विश्वमेजय | 
रायो धर्ता न ओजसा || 
तवया वीरेण वीरवो.अभि षयाम पर्तन्यतः | 
कषरा णो अभि वार्यम || 
पर वाजमिन्दुरिष्यति सिषासन वाजसा रषिः | 
वरता विदान आयुधा || 
तं गीर्भिर्वाचमीङखयं पुनानं वासयामसि | 
सोमं जनस्य गोपतिम || 
विश्वो यस्य वरते जनो दाधार धर्मणस पतेः | 
पुनानस्य परभूवसोः || 
ā naḥ pavasva dhārayā pavamāna rayiṃ pṛthum | 
yayā jyotirvidāsi naḥ || 
indo samudramīṅkhaya pavasva viśvamejaya | 
rāyo dhartā na ojasā || 
tvayā vīreṇa vīravo.abhi ṣyāma pṛtanyataḥ | 
kṣarā ṇo abhi vāryam || 
pra vājaminduriṣyati siṣāsan vājasā ṛṣiḥ | 
vratā vidāna āyudhā || 
taṃ ghīrbhirvācamīṅkhayaṃ punānaṃ vāsayāmasi | 
somaṃ janasya ghopatim || 
viśvo yasya vrate jano dādhāra dharmaṇas pateḥ | 
punānasya prabhūvasoḥ || 
Next: Hymn 36