Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 31
पर सोमासः सवाध्यः पवमानासो अक्रमुः | 
रयिं कर्ण्वन्तिचेतनम || 
दिवस पर्थिव्या अधि भवेन्दो दयुम्नवर्धनः | 
भवा वाजानां पतिः || 
तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः | 
सोम वर्धन्ति ते महः || 
आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम | 
भवा वाजस्य संगथे || 
तुभ्यं गावो घर्तं पयो बभ्रो दुदुह्रे अक्षितम | 
वर्षिष्ठे अधि सानवि || 
सवायुधस्य ते सतो भुवनस्य पते वयम | 
इन्दो सखित्वमुश्मसि || 
pra somāsaḥ svādhyaḥ pavamānāso akramuḥ | 
rayiṃ kṛṇvanticetanam || 
divas pṛthivyā adhi bhavendo dyumnavardhanaḥ | 
bhavā vājānāṃ patiḥ || 
tubhyaṃ vātā abhipriyastubhyamarṣanti sindhavaḥ | 
soma vardhanti te mahaḥ || 
ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam | 
bhavā vājasya saṃghathe || 
tubhyaṃ ghāvo ghṛtaṃ payo babhro duduhre akṣitam | 
varṣiṣṭhe adhi sānavi || 
svāyudhasya te sato bhuvanasya pate vayam | 
indo sakhitvamuśmasi || 
Next: Hymn 32