Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 29
परास्य धारा अक्षरन वर्ष्णः सुतस्यौजसा | 
देवाननु परभूषतः || 
सप्तिं मर्जन्ति वेधसो गर्णन्तः कारवो गिरा | 
जयोतिर्जज्ञानमुक्थ्यम || 
सुषहा सोम तानि ते पुनानाय परभूवसो | 
वर्धा समुद्रमुक्थ्यम || 
विश्वा वसूनि संजयन पवस्व सोम धारया | 
इनु दवेषांसि सध्र्यक || 
रक्षा सु नो अररुषः सवनात समस्य कस्य चित | 
निदो यत्रमुमुच्महे || 
एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया | 
दयुमन्तं शुष्ममा भर || 
prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā | 
devānanu prabhūṣataḥ || 
saptiṃ mṛjanti vedhaso ghṛṇantaḥ kāravo ghirā | 
jyotirjajñānamukthyam || 
suṣahā soma tāni te punānāya prabhūvaso | 
vardhā samudramukthyam || 
viśvā vasūni saṃjayan pavasva soma dhārayā | 
inu dveṣāṃsi sadhryak || 
rakṣā su no araruṣaḥ svanāt samasya kasya cit | 
nido yatramumucmahe || 
endo pārthivaṃ rayiṃ divyaṃ pavasva dhārayā | 
dyumantaṃ śuṣmamā bhara || 
Next: Hymn 30