Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 27
एष कविरभिष्टुतः पवित्रे अधि तोशते | 
पुनानो घनन्नप सरिधः || 
एष इन्द्राय वायवे सवर्जित परि षिच्यते | 
पवित्रे दक्षसाधनः || 
एष नर्भिर्वि नीयते दिवो मूर्धा वर्षा सुतः | 
सोमो वनेषु विश्ववित || 
एष गव्युरचिक्रदत पवमानो हिरण्ययुः | 
इन्दुः सत्राजिदस्त्र्तः || 
एष सूर्येण हासते पवमानो अधि दयवि | 
पवित्रे मत्सरो मदः || 
एष शुष्म्यसिष्यददन्तरिक्षे वर्षा हरिः | 
पुनान इन्दुरिन्द्रमा || 
eṣa kavirabhiṣṭutaḥ pavitre adhi tośate | 
punāno ghnannapa sridhaḥ || 
eṣa indrāya vāyave svarjit pari ṣicyate | 
pavitre dakṣasādhanaḥ || 
eṣa nṛbhirvi nīyate divo mūrdhā vṛṣā sutaḥ | 
somo vaneṣu viśvavit || 
eṣa ghavyuracikradat pavamāno hiraṇyayuḥ | 
induḥ satrājidastṛtaḥ || 
eṣa sūryeṇa hāsate pavamāno adhi dyavi | 
pavitre matsaro madaḥ || 
eṣa śuṣmyasiṣyadadantarikṣe vṛṣā hariḥ | 
punāna indurindramā || 
Next: Hymn 28