Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 25
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे | 
मरुद्भ्यो वायवे मदः || 
पवमान धिया हितो.अभि योनिं कनिक्रदत | 
धर्मणा वायुमा विश || 
सं देवैः शोभते वर्षा कविर्योनावधि परियः | 
वर्त्रहा देववीतमः || 
विश्वा रूपाण्याविशन पुनानो याति हर्यतः | 
यत्राम्र्तास आसते || 
अरुषो जनयन गिरः सोमः पवत आयुषक | 
इन्द्रं गछन कविक्रतुः || 
आ पवस्व मदिन्तम पवित्रं धारया कवे | 
अर्कस्य योनिमासदम || 
pavasva dakṣasādhano devebhyaḥ pītaye hare | 
marudbhyo vāyave madaḥ || 
pavamāna dhiyā hito.abhi yoniṃ kanikradat | 
dharmaṇā vāyumā viśa || 
saṃ devaiḥ śobhate vṛṣā kaviryonāvadhi priyaḥ | 
vṛtrahā devavītamaḥ || 
viśvā rūpāṇyāviśan punāno yāti haryataḥ | 
yatrāmṛtāsa āsate || 
aruṣo janayan ghiraḥ somaḥ pavata āyuṣak | 
indraṃ ghachan kavikratuḥ || 
ā pavasva madintama pavitraṃ dhārayā kave | 
arkasya yonimāsadam || 
Next: Hymn 26