Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 88
तं वो दस्मं रतीषहं वसोर्मन्दानमन्धसः | 
अभि वत्सं न सवसरेषु धेनव इन्द्रं गीर्भिर्नवामहे || 
दयुक्षं सुदानुं तविषीभिराव्र्तं गिरिं न पुरुभोजसम | 
कषुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे || 
न तवा बर्हन्तो अद्रयो वरन्त इन्द्र वीळवः | 
यद दित्ससि सतुवते मावते वसु नकिष टदा मिनाति ते || 
योद्धासि करत्वा शवसोत दंसना विश्वा जाताभि मज्मना | 
आ तवायमर्क ऊतये ववर्तति यं गोतमा अजीजनन || 
पर हि रिरिक्ष ओजसा दिवो अन्तेभ्यस परि | 
न तवा विव्याचरज इन्द्र पार्थिवमनु सवधां ववक्षिथ || 
नकिः परिष्टिर्मघवन मघस्य ते यद दाशुषे दशस्यसि | 
अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये || 
taṃ vo dasmaṃ ṛtīṣahaṃ vasormandānamandhasaḥ | 
abhi vatsaṃ na svasareṣu dhenava indraṃ ghīrbhirnavāmahe || 
dyukṣaṃ sudānuṃ taviṣībhirāvṛtaṃ ghiriṃ na purubhojasam | 
kṣumantaṃ vājaṃ śatinaṃ sahasriṇaṃ makṣū ghomantamīmahe || 
na tvā bṛhanto adrayo varanta indra vīḷavaḥ | 
yad ditsasi stuvate māvate vasu nakiṣ ṭadā mināti te || 
yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā | 
ā tvāyamarka ūtaye vavartati yaṃ ghotamā ajījanan || 
pra hi ririkṣa ojasā divo antebhyas pari | 
na tvā vivyācaraja indra pārthivamanu svadhāṃ vavakṣitha || 
nakiḥ pariṣṭirmaghavan maghasya te yad dāśuṣe daśasyasi | 
asmākaṃ bodhyucathasya coditā maṃhiṣṭho vājasātaye || 
Next: Hymn 89