Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 86
उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः | 
ता वां विश्वको हवते तनूक्र्थे मा नो वि यौष्टं सख्या मुमोचतम || 
कथा नूनं वां विमना उप सतवद युवं धियं ददथुर्वस्यैष्तये | 
ता वां विश्वको ... || 
युवं हि षमा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यैष्टये | 
ता वां विश्वको ... || 
उत तयं वीरं धनसां रजीषिणं दूरे चित सन्तमवसे हवामहे | 
यस्य सवादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम || 
रतेन देवः सविता शमायत रतस्य शर्ङगमुर्विया वि पप्रथे | 
रतं सासाह महि चित पर्तन्यतो मा नो वि यौष्टं सख्या मुमोचतम || 
ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ | 
tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam || 
kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathurvasyaiṣtaye | 
tā vāṃ viśvako ... || 
yuvaṃ hi ṣmā purubhujemamedhatuṃ viṣṇāpve dadathurvasyaiṣṭaye | 
tā vāṃ viśvako ... || 
uta tyaṃ vīraṃ dhanasāṃ ṛjīṣiṇaṃ dūre cit santamavase havāmahe | 
yasya svādiṣṭhā sumatiḥ pituryathā mā no vi yauṣṭaṃ sakhyā mumocatam || 
ṛtena devaḥ savitā śamāyata ṛtasya śṛṅghamurviyā vi paprathe | 
ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam || 
Next: Hymn 87