Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 84
परेष्ठं वो अतिथिं सतुषे मित्रमिव परियम | 
अग्निं रथं न वेद्यम || 
कविमिव परचेतसं यं देवासो अध दविता | 
नि मर्त्येष्वादधुः || 
तवं यविष्ठ दाशुषो नॄन पाहि शर्णुधी गिरः | 
रक्षा तोकमुत तमना || 
कया ते अग्ने अङगिर ऊर्जो नपादुपस्तुतिम | 
वराय देव मन्यवे || 
दाशेम कस्य मनसा यज्ञस्य सहसो यहो | 
कदु वोच इदंनमः || 
अधा तवं हि नस करो विश्वा अस्मभ्यं सुक्षितीः | 
वाजद्रविणसो गिरः || 
कस्य नूनं परीणसो धियो जिन्वसि दम्पते | 
गोषाता यस्यते गिरः || 
तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु | 
सवेषु कषयेषुवाजिनम || 
कषेति कषेमेभिः साधुभिर्नकिर्यं घनन्ति हन्ति यः | 
अग्ने सुवीर एधते || 
preṣṭhaṃ vo atithiṃ stuṣe mitramiva priyam | 
aghniṃ rathaṃ na vedyam || 
kavimiva pracetasaṃ yaṃ devāso adha dvitā | 
ni martyeṣvādadhuḥ || 
tvaṃ yaviṣṭha dāśuṣo nṝn pāhi śṛṇudhī ghiraḥ | 
rakṣā tokamuta tmanā || 
kayā te aghne aṅghira ūrjo napādupastutim | 
varāya deva manyave || 
dāśema kasya manasā yajñasya sahaso yaho | 
kadu voca idaṃnamaḥ || 
adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ | 
vājadraviṇaso ghiraḥ || 
kasya nūnaṃ parīṇaso dhiyo jinvasi dampate | 
ghoṣātā yasyate ghiraḥ || 
taṃ marjayanta sukratuṃ puroyāvānamājiṣu | 
sveṣu kṣayeṣuvājinam || 
kṣeti kṣemebhiḥ sādhubhirnakiryaṃ ghnanti hanti yaḥ | 
aghne suvīra edhate || 
Next: Hymn 85