Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 29
बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङकते हिरण्ययम || 
योनिमेक आ ससाद दयोतनो.अन्तर्देवेषु मेधिरः || 
वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः || 
वज्रमेको बिभर्ति हस्त आहितं तेन वर्त्राणि जिघ्नते || 
तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः || 
पथ एकः पीपाय तस्करो यथा एष वेद निधीनाम || 
तरीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति || 
विभिर्द्वा चरत एकया सह पर परवासेव वसतः || 
सदो दवा चक्राते उपमा दिवि सम्राजा सर्पिरासुती || 
अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन || 
babhrureko viṣuṇaḥ sūnaro yuvāñjyaṅkte hiraṇyayam || 
yonimeka ā sasāda dyotano.antardeveṣu medhiraḥ || 
vāśīmeko bibharti hasta āyasīmantardeveṣu nidhruviḥ || 
vajrameko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate || 
tighmameko bibharti hasta āyudhaṃ śucirughro jalāṣabheṣajaḥ || 
patha ekaḥ pīpāya taskaro yathā eṣa veda nidhīnām || 
trīṇyeka urughāyo vi cakrame yatra devāso madanti || 
vibhirdvā carata ekayā saha pra pravāseva vasataḥ || 
sado dvā cakrāte upamā divi samrājā sarpirāsutī || 
arcanta eke mahi sāma manvata tena sūryamarocayan || 
Next: Hymn 30