Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 91
कुविदङग नमसा ये वर्धासः पुरा देवा अनवद्यास आसन | 
ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण || 
उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः | 
इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम || 
पीवोन्नान रयिव्र्धः सुमेधाः शवेतः सिषक्ति नियुतामभिश्रीः | 
ते वायवे समनसो वि तस्थुर्विश्वेन नरः सवपत्यानि चक्रुः || 
यावत तरस्तन्वो यावदोजो यावन नरश्चक्षसा दीध्यानाः | 
शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतम्बर्हिरेदम || 
नियुवाना नियुत सपार्हवीरा इन्द्रवि  -मर्वाक | आू} इदं हि वां परभ्र्तं मध्वो अग्रमध परीणाना विमुमुक्तमस्मे || 
या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते | 
आभिर्यातं सुविदत्राभिरर्वाक पातं नराप्रतिभ्र्तस्य मध्वः || 
अर्वन्तो न शरवसो ... || 
kuvidaṅgha namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan | 
te vāyave manave bādhitāyāvāsayannuṣasaṃ sūryeṇa || 
uśantā dūtā na dabhāya ghopā māsaśca pāthaḥ śaradaśca pūrvīḥ | 
indravāyū suṣṭutirvāmiyānā mārḍīkamīṭṭe suvitaṃ ca navyam || 
pīvoannān rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutāmabhiśrīḥ | 
te vāyave samanaso vi tasthurviśven naraḥ svapatyāni cakruḥ || 
yāvat tarastanvo yāvadojo yāvan naraścakṣasā dīdhyānāḥ | 
śuciṃ somaṃ śucipā pātamasme indravāyū sadatambarhiredam || 
niyuvānā niyuta spārhavīrā indravi  -amarvāk | āū} idaṃ hi vāṃ prabhṛtaṃ madhvo aghramadha prīṇānā vimumuktamasme || 
yā vāṃ śataṃ niyuto yāḥ sahasramindravāyū viśvavārāḥ sacante | 
ābhiryātaṃ suvidatrābhirarvāk pātaṃ narāpratibhṛtasya madhvaḥ || 
arvanto na śravaso ... || 
Next: Hymn 92