Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 79
वयुषा आवः पथ्या जनानां पञ्च कषितीर्मानुषीर्बोधयन्ती | 
सुसन्द्र्ग्भिरुक्षभिर्भानुमश्रेद वि सूर्यो रोदसी चक्षसावः || 
वयञ्जते दिवो अन्तेष्वक्तून विशो न युक्ता उषसो यतन्ते | 
सं ते गावस्तम आ वर्तयन्ति जयोतिर्यछन्ति सवितेव बाहू || 
अभूदुषा इन्द्रतमा मघोन्यजीजनत सुविताय शरवांसि | 
वि दिवो देवी दुहिता दधात्यङगिरस्तमा सुक्र्ते वसूनि || 
तावदुषो राधो अस्मभ्यं रास्व यावत सतोत्र्भ्यो अरदो गर्णाना | 
यां तवा जज्ञुर्व्र्षभस्या रवेण वि दर्ळ्हस्य दुरो अद्रेरौर्णोः || 
देवं-देवं राधसे चोदयन्त्यस्मद्र्यक सून्र्ता ईरयन्ती | 
वयुछन्ती नः सनये धियो धा यूयं पात ... || 
vyuṣā āvaḥ pathyā janānāṃ pañca kṣitīrmānuṣīrbodhayantī | 
susandṛghbhirukṣabhirbhānumaśred vi sūryo rodasī cakṣasāvaḥ || 
vyañjate divo anteṣvaktūn viśo na yuktā uṣaso yatante | 
saṃ te ghāvastama ā vartayanti jyotiryachanti saviteva bāhū || 
abhūduṣā indratamā maghonyajījanat suvitāya śravāṃsi | 
vi divo devī duhitā dadhātyaṅghirastamā sukṛte vasūni || 
tāvaduṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado ghṛṇānā | 
yāṃ tvā jajñurvṛṣabhasyā raveṇa vi dṛḷhasya duro adreraurṇoḥ || 
devaṃ-devaṃ rādhase codayantyasmadryak sūnṛtā īrayantī | 
vyuchantī naḥ sanaye dhiyo dhā yūyaṃ pāta ... || 
Next: Hymn 80