Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 70
आ विश्ववाराश्विना गतं नः पर तत सथानमवाचि वां पर्थिव्याम | 
अश्वो न वाजी शुनप्र्ष्ठो अस्थादा यत सेदथुर्ध्रुवसे न योनिम || 
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे | 
यो वां समुद्रान सरितः पिपर्त्येतग्वा चिन न सुयुजा युजानः || 
यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु | 
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता || 
चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम | 
पुरूणि रत्ना दधतौ नयस्मे अनु पूर्वाणि चख्यथुर्युगानि || 
शुश्रुवांसा चिदश्विना पुरूण्यभि बरह्माणि चक्षाथे रषीणाम | 
परति पर यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा || 
यो वां यज्ञो नासत्या हविष्मान कर्तब्रह्मा समर्यो भवाति | 
उप पर यातं वरमा वसिष्ठमिमा बरह्माण्य रच्यन्ते युवभ्याम || 
इयं मनीषा इयमश्विना गीरिमां सुव्र्क्तिं वर्षणा जुषेथाम | 
इमा बरह्माणि युवयून्यग्मन यूयं पात ... || 
ā viśvavārāśvinā ghataṃ naḥ pra tat sthānamavāci vāṃ pṛthivyām | 
aśvo na vājī śunapṛṣṭho asthādā yat sedathurdhruvase na yonim || 
siṣakti sā vāṃ sumatiścaniṣṭhātāpi gharmo manuṣo duroṇe | 
yo vāṃ samudrān saritaḥ pipartyetaghvā cin na suyujā yujānaḥ || 
yāni sthānānyaśvinā dadhāthe divo yahvīṣvoṣadhīṣu vikṣu | 
ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣevahantā || 
caniṣṭaṃ devā oṣadhīṣvapsu yad yoghyā aśnavaithe ṛṣīṇām | 
purūṇi ratnā dadhatau nyasme anu pūrvāṇi cakhyathuryughāni || 
śuśruvāṃsā cidaśvinā purūṇyabhi brahmāṇi cakṣāthe ṛṣīṇām | 
prati pra yātaṃ varamā janāyāsme vāmastu sumatiścaniṣṭhā || 
yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti | 
upa pra yātaṃ varamā vasiṣṭhamimā brahmāṇy ṛcyante yuvabhyām || 
iyaṃ manīṣā iyamaśvinā ghīrimāṃ suvṛktiṃ vṛṣaṇā juṣethām | 
imā brahmāṇi yuvayūnyaghman yūyaṃ pāta ... || 
Next: Hymn 71