Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 18
तवे ह यत पितरश्चिन न इन्द्र विश्वा वामा जरितारो असन्वन | 
तवे गावः सुदुघास्त्वे हयश्वास्त्वं वसु देवयतेवनिष्ठः || 
राजेव हि जनिभिः कषेष्येवाव दयुभिरभि विदुष कविः सन | 
पिशा गिरो मघवन गोभिरश्वैस्त्वायतः शिशीहिराये अस्मान || 
इमा उ तवा पस्प्र्धानासो अत्र मन्द्रा गिरो देवयन्तीरुप सथुः | 
अर्वाची ते पथ्या राय एतु सयाम ते सुमताविन्द्र शर्मन || 
धेनुं न तवा सूयवसे दुदुक्षन्नुप बरह्माणि सस्र्जे वसिष्ठः | 
तवामिन मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वछ || 
अर्णांसि चित पप्रथाना सुदास इन्द्रो गाधान्यक्र्णोत सुपारा | 
शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामक्र्णोदशस्तीः || 
पुरोळा इत तुर्वशो यक्षुरासीद राये मत्स्यासो निशिता अपीव | 
शरुष्टिं चक्रुर्भ्र्गवो दरुह्यवश्च सखा सखायमतरद विषूचोः || 
आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः | 
आ यो.अनयत सधमा आर्यस्य गव्या तर्त्सुभ्यो अजगन युधा नर्न || 
दुराध्यो अदितिं सरेवयन्तो.अचेतसो वि जग्र्भ्रे परुष्णीम | 
मह्नाविव्यक पर्थिवीं पत्यमानः पशुष कविरशयच्चायमानः || 
ईयुरर्थं न नयर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम | 
सुदास इन्द्रः सुतुकानमित्रानरन्धयन मानुषे वध्रिवाचः || 
ईयुर्गावो न यवसादगोपा यथाक्र्तमभि मित्रं चितासः | 
पर्श्निगावः पर्श्निनिप्रेषितासः शरुष्टिं चक्रुर्नियुतो रन्तयश्च || 
एकं च यो विंशतिं च शरवस्या वैकर्णयोर्जनान राजा नयस्तः | 
दस्मो न सद्मन नि शिशाति बर्हिः शूरः सर्गमक्र्णोदिन्द्र एषाम || 
अध शरुतं कवषं वर्द्धमप्स्वनु दरुह्युं नि वर्णग वज्रबाहुः | 
वर्णाना अत्र सख्याय सख्यं तवायन्तो ये अमदन्ननु तवा || 
वि सद्यो विश्वा दरंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः | 
वयानवस्य तर्त्सवे गयं भाग जेष्म पूरुं विदथे मर्ध्रवाचम || 
नि गव्यवो.अनवो दरुह्यवश्च षष्टिः शता सुषुपुः षट सहस्रा | 
षष्टिर्वीरासो अधि षड दुवोयु विश्वेदिन्द्रस्य वीर्या कर्तानि || 
इन्द्रेणैते तर्त्सवो वेविषाणा आपो न सर्ष्टा अधवन्त नीचीः | 
दुर्मित्रासः परकलविन मिमाना जहुर्विश्वानि भोजना सुदासे || 
अर्धं वीरस्य शर्तपामनिन्द्रं परा शर्धन्तं नुनुदे अभि कषाम | 
इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिम्पत्यमानः || 
आध्रेण चित तद वेकं चकार सिंह्यं चित पेत्वेना जघान | 
अव सरक्तीर्वेश्याव्र्श्चदिन्द्रः परायछद विश्वा भोजना सुदासे || 
शश्वन्तो हि शत्रवो रारधुष टे भेदस्य चिच्छर्धतो विन्द रन्धिम | 
मर्तानेन सतुवतो यः कर्णोति तिग्मं तस्मिन नि जहि वज्रमिन्द्र || 
आवदिन्द्रं यमुना तर्त्सवश्च परात्र भेदं सर्वतातामुषायत | 
अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि || 
न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः | 
देवकं चिन मान्यमानं जघन्थाव तमना बर्हतः शम्बरं भेत || 
पर ये गर्हादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः | 
न ते भोजस्य सख्यं मर्षन्ताधा सूरिभ्यः सुदिना वयुछान || 
दवे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः | 
अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन || 
चत्वारो मा पैजवनस्य दानाः समद्दिष्टयः कर्शनिनो निरेके | 
रज्रासो मा पर्थिविष्ठाः सुदासस्तोकं तोकाय शरवसे वहन्ति || 
यस्य शरवो रोदसी अन्तरुर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता | 
सप्तेदिन्द्रं न सरवतो गर्णन्ति नि युध्यामधिमशिशादभीके || 
इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः | 
अविष्टना पैजवनस्य केतं दूणाशं कषत्रमजरं दुवोयु || 
tve ha yat pitaraścin na indra viśvā vāmā jaritāro asanvan | 
tve ghāvaḥ sudughāstve hyaśvāstvaṃ vasu devayatevaniṣṭhaḥ || 
rājeva hi janibhiḥ kṣeṣyevāva dyubhirabhi viduṣ kaviḥ san | 
piśā ghiro maghavan ghobhiraśvaistvāyataḥ śiśīhirāye asmān || 
imā u tvā paspṛdhānāso atra mandrā ghiro devayantīrupa sthuḥ | 
arvācī te pathyā rāya etu syāma te sumatāvindra śarman || 
dhenuṃ na tvā sūyavase dudukṣannupa brahmāṇi sasṛje vasiṣṭhaḥ | 
tvāmin me ghopatiṃ viśva āhā na indraḥ sumatiṃ ghantvacha || 
arṇāṃsi cit paprathānā sudāsa indro ghādhānyakṛṇot supārā | 
śardhantaṃ śimyumucathasya navyaḥ śāpaṃ sindhūnāmakṛṇodaśastīḥ || 
puroḷā it turvaśo yakṣurāsīd rāye matsyāso niśitā apīva | 
śruṣṭiṃ cakrurbhṛghavo druhyavaśca sakhā sakhāyamatarad viṣūcoḥ || 
ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ | 
ā yo.anayat sadhamā āryasya ghavyā tṛtsubhyo ajaghan yudhā nṛn || 
durādhyo aditiṃ srevayanto.acetaso vi jaghṛbhre paruṣṇīm | 
mahnāvivyak pṛthivīṃ patyamānaḥ paśuṣ kaviraśayaccāyamānaḥ || 
īyurarthaṃ na nyarthaṃ paruṣṇīmāśuścanedabhipitvaṃ jaghāma | 
sudāsa indraḥ sutukānamitrānarandhayan mānuṣe vadhrivācaḥ || 
īyurghāvo na yavasādaghopā yathākṛtamabhi mitraṃ citāsaḥ | 
pṛśnighāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrurniyuto rantayaśca || 
ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayorjanān rājā nyastaḥ | 
dasmo na sadman ni śiśāti barhiḥ śūraḥ sarghamakṛṇodindra eṣām || 
adha śrutaṃ kavaṣaṃ vṛddhamapsvanu druhyuṃ ni vṛṇagh vajrabāhuḥ | 
vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadannanu tvā || 
vi sadyo viśvā dṛṃhitānyeṣāmindraḥ puraḥ sahasā sapta dardaḥ | 
vyānavasya tṛtsave ghayaṃ bhāgh jeṣma pūruṃ vidathe mṛdhravācam || 
ni ghavyavo.anavo druhyavaśca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā | 
ṣaṣṭirvīrāso adhi ṣaḍ duvoyu viśvedindrasya vīryā kṛtāni || 
indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ | 
durmitrāsaḥ prakalavin mimānā jahurviśvāni bhojanā sudāse || 
ardhaṃ vīrasya śṛtapāmanindraṃ parā śardhantaṃ nunude abhi kṣām | 
indro manyuṃ manyumyo mimāya bheje patho vartanimpatyamānaḥ || 
ādhreṇa cit tad vekaṃ cakāra siṃhyaṃ cit petvenā jaghāna | 
ava sraktīrveśyāvṛścadindraḥ prāyachad viśvā bhojanā sudāse || 
śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cicchardhato vinda randhim | 
martānena stuvato yaḥ kṛṇoti tighmaṃ tasmin ni jahi vajramindra || 
āvadindraṃ yamunā tṛtsavaśca prātra bhedaṃ sarvatātāmuṣāyat | 
ajāsaśca śighravo yakṣavaśca baliṃ śīrṣāṇi jabhruraśvyāni || 
na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ | 
devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaraṃ bhet || 
pra ye ghṛhādamamadustvāyā parāśaraḥ śatayāturvasiṣṭhaḥ | 
na te bhojasya sakhyaṃ mṛṣantādhā sūribhyaḥ sudinā vyuchān || 
dve napturdevavataḥ śate ghordvā rathā vadhūmantā sudāsaḥ | 
arhannaghne paijavanasya dānaṃ hoteva sadma paryemi rebhan || 
catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke | 
ṛjrāso mā pṛthiviṣṭhāḥ sudāsastokaṃ tokāya śravase vahanti || 
yasya śravo rodasī antarurvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā | 
saptedindraṃ na sravato ghṛṇanti ni yudhyāmadhimaśiśādabhīke || 
imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ | 
aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatramajaraṃ duvoyu || 
Next: Hymn 19