Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 16
एना वो अग्निं नमसोर्जो नपातमा हुवे | 
परियं चेतिष्ठमरतिं सवध्वरं विश्वस्य दूतमम्र्तम || 
स योजते अरुषा विश्वभोजसा स दुद्रवत सवाहुतः | 
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम || 
उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः | 
उद धूमासोरुषासो दिविस्प्र्शः समग्निमिन्धते नरः || 
तं तवा दूतं कर्ण्महे यशस्तमं देवाना वीतये वह | 
विश्वा सूनो सहसो मर्तभोजना रास्व तद यत तवेमहे || 
तवमग्ने गर्हपतिस्त्वं होता नो अध्वरे | 
तवं पोता विश्ववार परचेता यक्षि वेषि च वार्यम || 
कर्धि रत्नं यजमानाय सुक्रतो तवं हि रत्नधा असि | 
आन रते शिशीहि विश्वं रत्विजं सुशंसो यश्च दक्षते || 
तवे अग्ने सवाहुत परियासः सन्तु सूरयः | 
यन्तारो ये मघवानो जनानामूर्वान दयन्त गोनाम || 
येषामिळा घर्तहस्ता दुरोण आनपि पराता निषीदति | 
तांस्त्रायस्व सहस्य दरुहो निदो यछा नः शर्म दीर्घश्रुत || 
स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः | 
अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय || 
ये राधांसि ददत्यश्व्या मघा कामेन शरवसो महः | 
तानंहसः पिप्र्हि पर्त्र्भिष टवं शतं पूर्भिर्यविष्ठ्य || 
देवो वो दरविणोदाः पूर्णां विवष्ट्यासिचम | 
उद वा सिञ्चध्वमुप वा पर्णध्वमादिद वो देव ओहते || 
तं होतारमध्वरस्य परचेतसं वह्निं देवा अक्र्ण्वत | 
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे || 
enā vo aghniṃ namasorjo napātamā huve | 
priyaṃ cetiṣṭhamaratiṃ svadhvaraṃ viśvasya dūtamamṛtam || 
sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ | 
subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām || 
udasya śocirasthādājuhvānasya mīḷhuṣaḥ | 
ud dhūmāsoaruṣāso divispṛśaḥ samaghnimindhate naraḥ || 
taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devānā vītaye vaha | 
viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe || 
tvamaghne ghṛhapatistvaṃ hotā no adhvare | 
tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam || 
kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi | 
āna ṛte śiśīhi viśvaṃ ṛtvijaṃ suśaṃso yaśca dakṣate || 
tve aghne svāhuta priyāsaḥ santu sūrayaḥ | 
yantāro ye maghavāno janānāmūrvān dayanta ghonām || 
yeṣāmiḷā ghṛtahastā duroṇa ānapi prātā niṣīdati | 
tāṃstrāyasva sahasya druho nido yachā naḥ śarma dīrghaśrut || 
sa mandrayā ca jihvayā vahnirāsā viduṣṭaraḥ | 
aghne rayiṃ maghavadbhyo na ā vaha havyadātiṃ ca sūdaya || 
ye rādhāṃsi dadatyaśvyā maghā kāmena śravaso mahaḥ | 
tānaṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śataṃ pūrbhiryaviṣṭhya || 
devo vo draviṇodāḥ pūrṇāṃ vivaṣṭyāsicam | 
ud vā siñcadhvamupa vā pṛṇadhvamādid vo deva ohate || 
taṃ hotāramadhvarasya pracetasaṃ vahniṃ devā akṛṇvata | 
dadhāti ratnaṃ vidhate suvīryamaghnirjanāya dāśuṣe || 
Next: Hymn 17