Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 71
उदु षय देवः सविता हिरण्यया बाहू अयंस्त सवनायसुक्रतुः | 
घर्तेन पाणी अभि परुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि || 
देवस्य वयं सवितुः सवीमनि शरेष्ठे सयाम वसुनश्चदावने | 
यो विश्वस्य दविपदो यश्चतुष्पदो निवेशने परसवे चासि भूमनः || 
अदब्धेभिः सवितः पायुभिष टवं शिवेभिरद्य परि पाहि नो गयम | 
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नोघशंस ईशत || 
उदु षय देवः सविता दमूना हिरण्यपाणिः परतिदोषमस्थात | 
अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरिवामम || 
उदू अयानुपवक्तेव बाहू हिरण्यया सविता सुप्रतीका | 
दिवो रोहांस्यरुहत पर्थिव्या अरीरमत पतयत कच्चिदभ्वम || 
वाममद्य सवितर्वाममु शवो दिवे-दिवे वाममस्मभ्यं सावीः | 
वामस्य हि कषयस्य देव भूरेरया धिया वामभाजः सयाम || 
udu ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāyasukratuḥ | 
ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi || 
devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaścadāvane | 
yo viśvasya dvipado yaścatuṣpado niveśane prasave cāsi bhūmanaḥ || 
adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhiradya pari pāhi no ghayam | 
hiraṇyajihvaḥ suvitāya navyase rakṣā mākirnoaghaśaṃsa īśata || 
udu ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣamasthāt | 
ayohanuryajato mandrajihva ā dāśuṣe suvati bhūrivāmam || 
udū ayānupavakteva bāhū hiraṇyayā savitā supratīkā | 
divo rohāṃsyaruhat pṛthivyā arīramat patayat kaccidabhvam || 
vāmamadya savitarvāmamu śvo dive-dive vāmamasmabhyaṃ sāvīḥ | 
vāmasya hi kṣayasya deva bhūrerayā dhiyā vāmabhājaḥ syāma || 
Next: Hymn 72