Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 31
अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कर्ष्टीः | 
वि तोके अप्सु तनये च सूरे.अवोचन्त चर्षणयो विवाचः || 
तवद भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि | 
दयावाक्षामा पर्वतासो वनानि विश्वं दर्ळ्हं भयते अज्मन्ना ते || 
तवं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ | 
दश परपित्वे अध सूर्यस्य मुषायश्चक्रमविवेरपांसि || 
तवं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि सस्योः | 
अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गर्णते वसूनि || 
स सत्यसत्वन महते रणाय रथमा तिष्ठ तुविन्र्म्ण भीमम | 
याहि परपथिन्नवसोप मद्रिक पर च शरुत शरावय चर्षणिभ्यः ||
abhūreko rayipate rayīṇāmā hastayoradhithā indra kṛṣṭīḥ | 
vi toke apsu tanaye ca sūre.avocanta carṣaṇayo vivācaḥ || 
tvad bhiyendra pārthivāni viśvācyutā ciccyāvayante rajāṃsi | 
dyāvākṣāmā parvatāso vanāni viśvaṃ dṛḷhaṃ bhayate ajmannā te || 
tvaṃ kutsenābhi śuṣṇamindrāśuṣaṃ yudhya kuyavaṃ ghaviṣṭau | 
daśa prapitve adha sūryasya muṣāyaścakramaviverapāṃsi || 
tvaṃ śatānyava śambarasya puro jaghanthāpratīni sasyoḥ | 
aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya ghṛṇate vasūni || 
sa satyasatvan mahate raṇāya rathamā tiṣṭha tuvinṛmṇa bhīmam | 
yāhi prapathinnavasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ ||
Next: Hymn 32