Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 15
पर वेधसे कवये वेद्याय गिरम भरे यशसे पूर्व्याय | 
घर्तप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः || 
रतेन रतं धरुणं धारयन्त यज्ञस्य शाके परमे वयोमन | 
दिवो धर्मन धरुणे सेदुषो नञ्ञ जातैर अजातां अभि ये ननक्षुः || 
अङहोयुवस तन्वस तन्वते वि वयो महद दुष्टरम पूर्व्याय | 
स संवतो नवजातस तुतुर्यात सिङहं न करुद्धम अभितः परि षठुः || 
मातेव यद भरसे पप्रथानो जनं-जनं धायसे चक्षसे च | 
वयो-वयो जरसे यद दधानः परि तमना विषुरूपो जिगासि || 
वाजो नु ते शवसस पात्व अन्तम उरुं दोघं धरुणं देव रायः | 
पदं न तायुर गुहा दधानो महो राये चितयन्न अत्रिम अस्पः ||
pra vedhase kavaye vedyāya ghiram bhare yaśase pūrvyāya | 
ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo aghniḥ || 
ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman | 
divo dharman dharuṇe seduṣo nññ jātair ajātāṃ abhi ye nanakṣuḥ || 
aṅhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya | 
sa saṃvato navajātas tuturyāt siṅhaṃ na kruddham abhitaḥ pari ṣṭhuḥ || 
māteva yad bharase paprathāno janaṃ-janaṃ dhāyase cakṣase ca | 
vayo-vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jighāsi || 
vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ | 
padaṃ na tāyur ghuhā dadhāno maho rāye citayann atrim aspaḥ ||
Next: Hymn 16