Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 13
परत्य अग्निर उषसाम अग्रम अख्यद विभातीनां सुमना रत्नधेयम | 
यातम अश्विना सुक्र्तो दुरोणम उत सूर्यो जयोतिषा देव एति || 
ऊर्ध्वम भानुं सविता देवो अश्रेद दरप्सं दविध्वद गविषो न सत्वा | 
अनु वरतं वरुणो यन्ति मित्रो यत सूर्यं दिव्य आरोहयन्ति || 
यं सीम अक्र्ण्वन तमसे विप्र्चे धरुवक्षेमा अनवस्यन्तो अर्थम| 
तं सूर्यं हरितः सप्त यह्वी सपशं विश्वस्य जगतो वहन्ति || 
वहिष्ठेभिर विहरन यासि तन्तुम अवव्ययन्न असितं देव वस्म | 
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस तमो अप्स्व अन्तः || 
अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽव पद्यते न | 
praty aghnir uṣasām aghram akhyad vibhātīnāṃ sumanā ratnadheyam | 
yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti || 
ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad ghaviṣo na satvā | 
anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti || 
yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham| 
taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jaghato vahanti || 
vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma | 
davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ || 
anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na | 
Next: Hymn 14