Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 46
युध्मस्य ते वर्षभस्य सवराज उग्रस्य यून सथविरस्य घर्ष्वेः | 
अजूर्यतो वज्रिणो वीर्याणीन्द्र शरुतस्य महतो महानि || 
महानसि महिष वर्ष्ण्येभिर्धनस्प्र्दुग्र सहमानो अन्यान | 
एको विश्वस्य भुवनस्य राजा स योधया च कषयया च जनान || 
पर मात्राभी रिरिचे रोचमानः पर देवेभिर्विश्वतो अप्रतीतः | 
पर मज्मना दिव इन्द्रः पर्थिव्याः परोरोर्महो अन्तरिक्षाद रजीषी || 
उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम | 
इन्द्रं सोमासः परदिवि सुतासः समुद्रं न सरवता विशन्ति || 
यं सोममिन्द्र पर्थिवीद्यावा गर्भं न माता बिभ्र्तस्त्वाया | 
तं ते हिन्वन्ति तमु ते मर्जन्त्यध्वर्यवो वर्षभ पातवा उ ||
yudhmasya te vṛṣabhasya svarāja ughrasya yūna sthavirasya ghṛṣveḥ | 
ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni || 
mahānasi mahiṣa vṛṣṇyebhirdhanaspṛdughra sahamāno anyān | 
eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān || 
pra mātrābhī ririce rocamānaḥ pra devebhirviśvato apratītaḥ | 
pra majmanā diva indraḥ pṛthivyāḥ prorormaho antarikṣād ṛjīṣī || 
uruṃ ghabhīraṃ januṣābhyughraṃ viśvavyacasamavataṃ matīnām | 
indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravataā viśanti || 
yaṃ somamindra pṛthivīdyāvā gharbhaṃ na mātā bibhṛtastvāyā | 
taṃ te hinvanti tamu te mṛjantyadhvaryavo vṛṣabha pātavā u ||
Next: Hymn 47