Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 3 Index 
Previous 
Next 
Rig Veda Book 3 Hymn 40
इन्द्र तवा वर्षभं वयं सुते सोमे हवामहे | 
स पाहि मध्वो अन्धसः || 
इन्द्र करतुविदं सुतं सोमं हर्य पुरुष्टुत | 
पिबा वर्षस्व तात्र्पिम || 
इन्द्र पर णो धितावानं यज्ञं विश्वेभिर्देवेभिः | 
तिर सतवान विश्पते || 
इन्द्र सोमाः सुता इमे तव पर यन्ति सत्पते | 
कषयं चन्द्रास इन्दवः || 
दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम | 
तव दयुक्षास इन्दवः || 
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे | 
इन्द्र तवादातमिद यशः || 
अभि दयुम्नानि वनिन इन्द्रं सचन्ते अक्षिता | 
पीत्वी सोमस्य वाव्र्धे || 
अर्वावतो न आ गहि परावतश्च वर्त्रहन | 
इमा जुषस्व नो गिरः || 
यदन्तरा परावतमर्वावतं च हूयसे | 
इन्द्रेह तत आ गहि ||
indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe | 
sa pāhi madhvo andhasaḥ || 
indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta | 
pibā vṛṣasva tātṛpim || 
indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhirdevebhiḥ | 
tira stavāna viśpate || 
indra somāḥ sutā ime tava pra yanti satpate | 
kṣayaṃ candrāsa indavaḥ || 
dadhiṣvā jaṭhare sutaṃ somamindra vareṇyam | 
tava dyukṣāsa indavaḥ || 
ghirvaṇaḥ pāhi naḥ sutaṃ madhordhārābhirajyase | 
indra tvādātamid yaśaḥ || 
abhi dyumnāni vanina indraṃ sacante akṣitā | 
pītvī somasya vāvṛdhe || 
arvāvato na ā ghahi parāvataśca vṛtrahan | 
imā juṣasva no ghiraḥ || 
yadantarā parāvatamarvāvataṃ ca hūyase | 
indreha tata ā ghahi ||
Next: Hymn 41