Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 186
आ न इळभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु | 
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा || 
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः | 
भुवन यथा नो विश्वे वर्धासः करन सुषाहा विथुरं न शवः || 
परेष्ठं वो अतिथिं गर्णीषे.अग्निं शस्तिभिस्तुर्वणिः सजोषाः | 
असद यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः || 
उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः | 
समाने अहन विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन || 
उत नो.अहिर्बुध्न्यो मयस कः शिशुं न पिप्युषीव वेति सिन्धुः | 
येन नपातमपां जुनाम मनोजुवो वर्षणो यं वहन्ति || 
उत न ईं तवष्टा गन्त्वछा समत सूरिभिरभिपित्वे सजोषाः | 
आ वर्त्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां नैह गम्याः || 
उत न ईं मतयो.अश्वयोगः शिशुं न गावस्तरुणं रिहन्ति | 
तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरांनसन्त || 
उत न ईं मरुतो वर्द्धसेनाः समद रोदसी समनसः सदन्तु | 
पर्षदश्वासो.अवनयः न रथा रिशादसो मित्रयुजो न देवाः || 
पर नु यदेषां महिना चिकित्रे पर युञ्जते परयुजस्ते सुव्र्क्ति | 
अध यदेषां सुदिने न शरुर्विश्वमेरिणं परुषायन्त सेनः || 
परो अश्विनाववसे कर्णुध्वं पर पूषणं सवतवसो हि सन्ति | 
अद्वेषो विष्णुर्वात रभुक्षा अछा सुम्नाय वव्र्तीयदेवान || 
इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयः | 
नि या देवेषु यतते वसूयुर्वि... ||
ā na iḷabhirvidathe suśasti viśvānaraḥ savitā deva etu | 
api yathā yuvāno matsathā no viśvaṃ jaghadabhipitve manīṣā || 
ā no viśva āskrā ghamantu devā mitro aryamā varuṇaḥ sajoṣāḥ | 
bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ || 
preṣṭhaṃ vo atithiṃ ghṛṇīṣe.aghniṃ śastibhisturvaṇiḥ sajoṣāḥ | 
asad yathā no varuṇaḥ sukīrtiriṣaśca parṣadarighūrtaḥ sūriḥ || 
upa va eṣe namasā jighīṣoṣāsānaktā sudugheva dhenuḥ | 
samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminnūdhan || 
uta no.ahirbudhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ | 
yena napātamapāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti || 
uta na īṃ tvaṣṭā ghantvachā smat sūribhirabhipitve sajoṣāḥ | 
ā vṛtrahendraścarṣaṇiprāstuviṣṭamo narāṃ naiha ghamyāḥ || 
uta na īṃ matayo.aśvayoghaḥ śiśuṃ na ghāvastaruṇaṃ rihanti | 
tamīṃ ghiro janayo na patnīḥ surabhiṣṭamaṃ narāṃnasanta || 
uta na īṃ maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu | 
pṛṣadaśvāso.avanayaḥ na rathā riśādaso mitrayujo na devāḥ || 
pra nu yadeṣāṃ mahinā cikitre pra yuñjate prayujaste suvṛkti | 
adha yadeṣāṃ sudine na śarurviśvameriṇaṃ pruṣāyanta senaḥ || 
pro aśvināvavase kṛṇudhvaṃ pra pūṣaṇaṃ svatavaso hi santi | 
adveṣo viṣṇurvāta ṛbhukṣā achā sumnāya vavṛtīyadevān || 
iyaṃ sā vo asme dīdhitiryajatrā apiprāṇī ca sadanī ca bhūyaḥ | 
ni yā deveṣu yatate vasūyurvi... ||
Next: Hymn 187