Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 179
परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः | 
मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः || 
ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि | 
ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः || 
न मर्षा शरान्तं यदवन्ति देवा विश्वा इत सप्र्धो अभ्यश्नवाव | 
जयावेदत्र शतनीथमजिं यत सम्यञ्चा मिथुनावभ्यजाव || 
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित | 
लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम || 
इमं न सोममन्तितो हर्त्सु पीतमुप बरुवे | 
यत सीमागश्चक्र्मा तत सु मर्ळतु पुलुकामो हि मर्त्यः || 
अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः | 
उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम ||
pruvīrahaṃ śaradaḥ śaśramaṇā doṣā vastoruṣaso jarayantīḥ | 
mināti śriyaṃ jarimā tanūnamapyu nu patnīrvṛṣaṇo jaghamyuḥ || 
ye cid dhi pūrva ṛtasāpa āsan sākaṃ devebhiravadannṛtāni | 
te cidavasurnahyantamāpuḥ samū nu patnīrvṛṣabhirjaghamyuḥ || 
na mṛṣā śrāntaṃ yadavanti devā viśvā it spṛdho abhyaśnavāva | 
jayāvedatra śatanīthamajiṃ yat samyañcā mithunāvabhyajāva || 
nadasya mā rudhataḥ kāma āghannita ājāto amutaḥ kutaścit | 
lopāmudra vṛṣaṇaṃ nī riṇati dhīramadhīra dhayati śvasantam || 
imaṃ n somamantito hṛtsu pītamupa bruve | 
yat sīmāghaścakṛmā tat su mṛḷatu pulukāmo hi martyaḥ || 
aghastyaḥ khanamanaḥ khanitraiḥ prajamapatyaṃ balamichamānaḥ | 
ubhau varṇāv ṛṣirughraḥ pupoṣa satyā deveṣvaśiṣo jaghāma ||
Next: Hymn 180