Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 152
युवं वस्त्रणि पुवसा वसाथे युवोरछिद्रा मन्तवो ह सर्गाः | 
अवातिरतमन्र्तानि विश्व रतेन मित्रावरुणा सचेथे || 
एतच्चन तवो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त रघावान | 
तरिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह परथमाजूर्यन || 
अपादेति परथमा पद्वतीनां कस्तद वां मित्रावरुणा चिकेत | 
गर्भो भारं भरत्या चिदस्य रतं पिपर्त्यन्र्तं नि तारीत || 
परयन्तमित परि जारं कनीनां पश्यामसि नोपनिपद्यमानम | 
अनवप्र्ग्णा वितता वसानं परियं मित्रस्य वरुणस्य धाम || 
अनश्वो जातो अनभीशुरर्वा कनिक्रदत पतयदूर्ध्वसानुः | 
अचित्तं बरह्म जुजुषुर्युवानः पर मित्रे धाम वरुणेग्र्णन्तः || 
आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन सस्मिन्नूधन | 
पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत || 
आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा वव्र्त्याम | 
अस्माकं बरह्म पर्तनासु सह्या अस्माकं वर्ष्टिर्दिव्यासुपारा ||
yuvaṃ vastraṇi puvasā vasāthe yuvorachidrā mantavo ha sarghāḥ | 
avātiratamanṛtāni viśva ṛtena mitrāvaruṇā sacethe || 
etaccana tvo vi ciketadeṣāṃ satyo mantraḥ kaviśasta ṛghāvān | 
triraśriṃ hanti caturaśrirughro devanido ha prathamāajūryan || 
apādeti prathamā padvatīnāṃ kastad vāṃ mitrāvaruṇā ciketa | 
gharbho bhāraṃ bharatyā cidasya ṛtaṃ pipartyanṛtaṃ ni tārīt || 
prayantamit pari jāraṃ kanīnāṃ paśyāmasi nopanipadyamānam | 
anavapṛghṇā vitatā vasānaṃ priyaṃ mitrasya varuṇasya dhāma || 
anaśvo jāto anabhīśurarvā kanikradat patayadūrdhvasānuḥ | 
acittaṃ brahma jujuṣuryuvānaḥ pra mitre dhāma varuṇeghṛṇantaḥ || 
ā dhenavo māmateyamavantīrbrahmapriyaṃ pīpayan sasminnūdhan | 
pitvo bhikṣeta vayunāni vidvānāsāvivāsannaditimuruṣyet || 
ā vāṃ mitrāvaruṇā havyajuṣṭiṃ namasā devāvavasā vavṛtyām | 
asmākaṃ brahma pṛtanāsu sahyā asmākaṃ vṛṣṭirdivyāsupārā ||
Next: Hymn 153