Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 144
एति पर होता वरतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम | 
अभि सरुचः करमते दक्षिणाव्र्तो या अस्य धाम परथमं ह निंसते || 
अभीं रतस्य दोहना अनूषत योनौ देवस्य सदने परीव्र्ताः | 
अपामुपस्थे विभ्र्तो यदावसदध सवधा अधयद याभिरीयते || 
युयूषतः सवयसा तदिद वपुः समानमर्थं वितरित्रता मिथः | 
आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन समयंस्त सारथिः || 
यमीं दवा सवयसा सपर्यतः समाने योना मिथुना समोकसा | 
दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा || 
तमीं हिन्वन्ति धीतयो दश वरिशो देवं मर्तास ऊतये हवामहे | 
धनोरधि परवत आ स रण्वत्यभिव्रजद्भिर्वयुना नवाधित || 
तवं हयग्ने दिव्यस्य राजसि तवं पार्थिवस्य पशुपा इव तमना | 
एनी त एते बर्हती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते || 
अग्ने जुषस्व परति हर्य तद वचो मन्द्र सवधाव रतजात सुक्रतो | 
यो विश्वतः पर्त्यंं असि दर्शतो रण्वः सन्द्र्ष्टौ पितुमानिव कषयः ||
eti pra hotā vratamasya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam | 
abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṃ ha niṃsate || 
abhīṃ ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ | 
apāmupasthe vibhṛto yadāvasadadha svadhā adhayad yābhirīyate || 
yuyūṣataḥ savayasā tadid vapuḥ samānamarthaṃ vitaritratā mithaḥ | 
ādīṃ bhagho na havyaḥ samasmadā voḷhurna raśmīn samayaṃsta sārathiḥ || 
yamīṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā | 
divā na naktaṃ palito yuvājani purū carannajaro mānuṣā yughā || 
tamīṃ hinvanti dhītayo daśa vriśo devaṃ martāsa ūtaye havāmahe | 
dhanoradhi pravata ā sa ṛṇvatyabhivrajadbhirvayunā navādhita || 
tvaṃ hyaghne divyasya rājasi tvaṃ pārthivasya paśupā iva tmanā | 
enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhirāśāte || 
aghne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato | 
yo viśvataḥ partyaṃṃ asi darśato raṇvaḥ sandṛṣṭau pitumāniva kṣayaḥ ||
Next: Hymn 145