Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 130
एन्द्र याह्युप नः परावतो नायमछा विदथानीव सत्पतिरस्तं राजेव सत्पतिः | हवामहे तवा वयं परयस्वन्तः सुते सचा | 
पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये || 
पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं नवंसगस्तात्र्षाणो न वंसगः | मदाय हर्यतय ते तुविष्टमाय धायसे | 
आ तवा यछन्तु हरितो न सूर्यमहाविश्वेव सूर्यम || 
अविन्दद दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि | वरजं वज्रि गवामिव सिषासन्नङगिरस्तमः | 
अपाव्र्णोदिष इन्द्रः परीव्र्ता दवार इषः परीव्र्ताः || 
दाद्र्हाणो वज्रमिन्द्रो गभस्त्योः कषद्मेव तिग्ममसनायसं शयदहिहत्याय सं शयत | संविव्यान ओजसा शवोभिरिन्द्र मज्मना | 
तष्टेव वर्क्षं वनिनो नि वर्श्चसि परश्वेव नि वर्श्चसि || 
तवं वर्था नद्य इन्द्र सर्तवे.अछा समुद्रमस्र्जो रथानिव वाजयतो रथानिव | इत ऊतीरयुञ्जत समानमर्थमक्षितम | 
धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः || 
इमां ते वाचं वसूयन्त आयवो रथं न धीरः सवपातक्षिषुः सुम्नाय तवामतक्षिषुः | शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम | 
अत्यमिव शवसे सातये धना विश्वा धनानि सातये || 
भिनत पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नर्तो वज्रेण दाशुषे नर्तो | अतिथिग्वाय शम्बरं गिरेरुग्रोवाभरत | 
महो धनानि दयमान ओजसा विश्वा धनान्योजसा || 
इन्द्रः समत्सु यजमानमार्यं परावद विश्वेषु शतमूतिराजिषु सवर्मीळ्हेष्वाजिषु | मनवे शासदव्रतान तवचं कर्ष्णामरन्धयत | 
दक्षन न विश्वं तत्र्षाणमोषतिन्यर्शसानमोषति || 
सूरश्चक्रं पर वर्हज्जात ओजसा परपित्वे वाचमरुणो मुषायतीशान आ मुषायति | उशना यत परावतो.अजगन्नूतये कवे | 
सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेवतुर्वणिः || 
स नो नव्येभिर्व्र्षकर्मन्नुक्थैः पुरां दर्तः पायुभिःपाहि शग्मैः | 
दिवोदासेभिरिन्द्र सतवानो वाव्र्धीथा अहोभिरिव दयौः ||
endra yāhyupa naḥ parāvato nāyamachā vidathānīva satpatirastaṃ rājeva satpatiḥ | havāmahe tvā vayaṃ prayasvantaḥ sute sacā | 
putrāso na pitaraṃ vājasātaye maṃhiṣṭhaṃ vājasātaye || 
pibā somamindra suvānamadribhiḥ kośena siktamavataṃ navaṃsaghastātṛṣāṇo na vaṃsaghaḥ | madāya haryataya te tuviṣṭamāya dhāyase | 
ā tvā yachantu harito na sūryamahāviśveva sūryam || 
avindad divo nihitaṃ ghuhā nidhiṃ verna gharbhaṃ parivītamaśmanyanante antaraśmani | vrajaṃ vajri ghavāmiva siṣāsannaṅghirastamaḥ | 
apāvṛṇodiṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ || 
dādṛhāṇo vajramindro ghabhastyoḥ kṣadmeva tighmamasanāyasaṃ śyadahihatyāya saṃ śyat | saṃvivyāna ojasā śavobhirindra majmanā | 
taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi || 
tvaṃ vṛthā nadya indra sartave.achā samudramasṛjo rathāniva vājayato rathāniva | ita ūtīrayuñjata samānamarthamakṣitam | 
dhenūriva manave viśvadohaso janāya viśvadohasaḥ || 
imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapāatakṣiṣuḥ sumnāya tvāmatakṣiṣuḥ | śumbhanto jenyaṃ yathā vājeṣu vipra vājinam | 
atyamiva śavase sātaye dhanā viśvā dhanāni sātaye || 
bhinat puro navatimindra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto | atithighvāya śambaraṃ ghirerughroavābharat | 
maho dhanāni dayamāna ojasā viśvā dhanānyojasā || 
indraḥ samatsu yajamānamāryaṃ prāvad viśveṣu śatamūtirājiṣu svarmīḷheṣvājiṣu | manave śāsadavratān tvacaṃ kṛṣṇāmarandhayat | 
dakṣan na viśvaṃ tatṛṣāṇamoṣatinyarśasānamoṣati || 
sūraścakraṃ pra vṛhajjāta ojasā prapitve vācamaruṇo muṣāyatīśāna ā muṣāyati | uśanā yat parāvato.ajaghannūtaye kave | 
sumnāni viśvā manuṣeva turvaṇirahā viśvevaturvaṇiḥ || 
sa no navyebhirvṛṣakarmannukthaiḥ purāṃ dartaḥ pāyubhiḥpāhi śaghmaiḥ | 
divodāsebhirindra stavāno vāvṛdhīthā ahobhiriva dyauḥ ||
Next: Hymn 131