Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 128
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम | विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते | 
अदब्धो होता नि षददिळस पदे परिवीत इळस पदे || 
तं यज्ञसाधमपि वातयामस्य रतस्य पथा नमसा हविष्मता देवताता हविष्मता | स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति | 
यं मातरिश्वा मनवे परावतो देवं भाः परावतः || 
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत | शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः | 
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु || 
स सुक्रतुः पुरोहितो दमे दमे.अग्निर्यज्ञस्याध्वरस्य चेतति करत्वा यज्ञस्य चेतति | करत्वा वेधा इषूयते विश्वा जातानि पस्पशे | 
यतो घर्तश्रीरतिथिरजायत वह्निर्वेधा अजायत || 
करत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेण मरुतां न भोज्येषिराय न भोज्या | स हि षमा दानमिन्वति वसूनां च मज्मना | 
स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः || 
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्नशिश्रथच्छ्रवस्यया न शिश्रथत | विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे | 
विश्वस्मा इत सुक्र्ते वारं रण्वत्यग्निर्द्वारा वय रण्वति || 
स मानुषे वर्जने शन्तमो हितो.अग्निर्यज्ञेषु जेन्यो न विश्पतिः परियो यज्ञेषु विश्पतिः | स हव्या मानुषाणामिळा कर्तानि पत्यते | 
स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्य धूर्तेः || 
अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे | विश्वायुं विश्ववेदसं होतारं यजतं कविम | 
देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ||
ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijāmanuvratamaghniḥ svamanu vratam | viśvaśruṣṭiḥ sakhīyate rayiriva śravasyate | 
adabdho hotā ni ṣadadiḷas pade parivīta iḷas pade || 
taṃ yajñasādhamapi vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā | sa na ūrjāmupābhṛtyayā kṛpā na jūryati | 
yaṃ mātariśvā manave parāvato devaṃ bhāḥ parāvataḥ || 
evena sadyaḥ paryeti pārthivaṃ muhurghī reto vṛṣabhaḥ kanikradad dadhad retah kanikradat | śataṃ cakṣāṇo akṣabhirdevo vaneṣu turvaṇiḥ | 
sado dadhāna upareṣu sānuṣvaghniḥ pareṣu sānuṣu || 
sa sukratuḥ purohito dame dame.aghniryajñasyādhvarasya cetati kratvā yajñasya cetati | kratvā vedhā iṣūyate viśvā jātāni paspaśe | 
yato ghṛtaśrīratithirajāyata vahnirvedhā ajāyata || 
kratvā yadasya taviṣīṣu pṛñcate.aghneraveṇa marutāṃ na bhojyeṣirāya na bhojyā | sa hi ṣmā dānaminvati vasūnāṃ ca majmanā | 
sa nastrāsate duritādabhihrutaḥ śaṃsādaghādabhihrutaḥ || 
viśvo vihāyā aratirvasurdadhe haste dakṣiṇe taraṇirnaśiśrathacchravasyayā na śiśrathat | viśvasmā idiṣudhyate devatrā havyamohiṣe | 
viśvasmā it sukṛte vāraṃ ṛṇvatyaghnirdvārā vy ṛṇvati || 
sa mānuṣe vṛjane śantamo hito.aghniryajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ | sa havyā mānuṣāṇāmiḷā kṛtāni patyate | 
sa nastrāsate varuṇasya dhūrtermahodevasya dhūrteḥ || 
aghniṃ hotāramīḷate vasudhitiṃ priyaṃ cetiṣṭhamaratiṃ nyerire havyavāhaṃ nyerire | viśvāyuṃ viśvavedasaṃ hotāraṃ yajataṃ kavim | 
devāso raṇvamavase vasūyavo ghīrbhīraṇvaṃ vasūyavaḥ ||
Next: Hymn 129